4-3-128 शाकलात् वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम् सङ्घाङ्कलक्षणेषु
index: 4.3.128 sutra: शाकलाद्वा
शाकलशब्दात् सङ्घादिषु प्रत्ययार्थविशेषणेषु वा अण्प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। वुञोऽपवादः। शाकलेन प्रोक्तमधीयते शाकलाः। तेषां सङ्घः शाकलः, शाकलकः। शाकलोऽङ्कः, शाकलकोऽङ्कः। शाकलं लक्षणम्, शाकलकं लक्षणम्। शाकलो घोषः, शाकलको घोषः।
index: 4.3.128 sutra: शाकलाद्वा
अण् वोक्तेऽर्थे पक्षे चरणत्वाद्वुञ् । शाकलेन प्रोक्तमधीयते शाकलास्तेषां सङ्घोऽङ्को घोषो वा शाकलः । शाकलकः । लक्षणे क्लीबता ॥
index: 4.3.128 sutra: शाकलाद्वा
शाकलाद्वा - शाकलाद्वा । शाकलेनेति । शकलशब्दात्प्रोक्ताणन्तादध्येतृप्रत्ययस्य लुकि शाकलशब्दात् 'गोत्रचरणा' दिति धर्माम्नाययोर्वुञोऽपवादोऽण् । तदभावे वुञ् ।
index: 4.3.128 sutra: शाकलाद्वा
वुञोऽपवाद इति । शाकलशब्दस्य चरणशब्दत्वात्, तद्दर्शयति - शाकलेन प्रोक्तमिति ॥