शाकलाद्वा

4-3-128 शाकलात् वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम् सङ्घाङ्कलक्षणेषु

Kashika

Up

index: 4.3.128 sutra: शाकलाद्वा


शाकलशब्दात् सङ्घादिषु प्रत्ययार्थविशेषणेषु वा अण्प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। वुञोऽपवादः। शाकलेन प्रोक्तमधीयते शाकलाः। तेषां सङ्घः शाकलः, शाकलकः। शाकलोऽङ्कः, शाकलकोऽङ्कः। शाकलं लक्षणम्, शाकलकं लक्षणम्। शाकलो घोषः, शाकलको घोषः।

Siddhanta Kaumudi

Up

index: 4.3.128 sutra: शाकलाद्वा


अण् वोक्तेऽर्थे पक्षे चरणत्वाद्वुञ् । शाकलेन प्रोक्तमधीयते शाकलास्तेषां सङ्घोऽङ्को घोषो वा शाकलः । शाकलकः । लक्षणे क्लीबता ॥

Balamanorama

Up

index: 4.3.128 sutra: शाकलाद्वा


शाकलाद्वा - शाकलाद्वा । शाकलेनेति । शकलशब्दात्प्रोक्ताणन्तादध्येतृप्रत्ययस्य लुकि शाकलशब्दात् 'गोत्रचरणा' दिति धर्माम्नाययोर्वुञोऽपवादोऽण् । तदभावे वुञ् ।

Padamanjari

Up

index: 4.3.128 sutra: शाकलाद्वा


वुञोऽपवाद इति । शाकलशब्दस्य चरणशब्दत्वात्, तद्दर्शयति - शाकलेन प्रोक्तमिति ॥