4-3-126 गोत्रचरणात् वुञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम्
index: 4.3.126 sutra: गोत्रचरणाद्वुञ्
गोत्रवाचिभ्यः चरणवाचिभ्यः च प्रातिपदिकेभ्यो वुञ् प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये अणोऽपवादः। छं तु प्रत्वाद् बाधते। गोत्रात् तावद् ग्लौचुकायनकम्। औपगवकम्। चरणाद् धर्माम्नाययोरिष्यते। काठकम्। कालापकम्। मौदकम्। पैप्पलादकम्।
index: 4.3.126 sutra: गोत्रचरणाद्वुञ्
औपगवकम् ।<!चरणाद्धर्माम्नाययोरिति वक्तव्यम् !> (वार्तिकम्) ॥ काठकम् ॥
index: 4.3.126 sutra: गोत्रचरणाद्वुञ्
वुनि प्रकृते वुञो विधानमवृद्धेषु वृद्ध्यर्थम् । वृद्धेषु वुनि वुञि च विशेषो नास्ति - तदेव रूपं स एव स्वरः, पुंवद्भावप्रतिषेधोऽपि'न कोपधायाः' इत्यभयोरस्ति ॥