4-3-124 हलसीरात् ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम्
index: 4.3.124 sutra: हलसीराट्ठक्
हलसीरशब्दाभ्यां ठक् प्रत्ययो भवति तस्य इदम् इत्यस्मिन् विषये। अणोऽपवादः। हलस्य इदं हालिकम्। सैरिकम्।
index: 4.3.124 sutra: हलसीराट्ठक्
हालिकम् । सैरिकम् ॥
index: 4.3.124 sutra: हलसीराट्ठक्
हलसीराट्ठक् - हलसीराट्ठक् । तस्येदमित्येव । हालिकं सैरिकमिति । हलस्येदं, सीरस्येगदमिति विग्रहः ।