पत्राध्वर्युपरिषदश्च

4-3-123 पत्राध्वर्युपरिषदः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम् अञ्

Kashika

Up

index: 4.3.123 sutra: पत्राध्वर्युपरिषदश्च


पत्रं वाहनम्, तद्वाचिनः प्रातिपदिकातध्वर्युपरिषच्छब्दाभ्यां च अञ् प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। अणोऽपवादः। पत्राद् वाह्रे। अश्वस्य इदं वहनीयमाश्वम्। औष्ट्रम्। गार्दभम्। आध्वर्यवम्। पारिषदम्।

Siddhanta Kaumudi

Up

index: 4.3.123 sutra: पत्राध्वर्युपरिषदश्च


अञ् ।<!पत्राद्वाह्ये !> (वार्तिकम्) ॥ अश्वस्येदं वहनीयमाश्वम् । आध्वर्यवम् पारिषदम् ॥

Balamanorama

Up

index: 4.3.123 sutra: पत्राध्वर्युपरिषदश्च


पत्त्राध्वर्युपरिषदश्च - पत्राध्वर्यु । अञिति । शेषपूरणम् । पत्रादिति ।पत्राद्बाह्र एवे॑ति वक्तव्यमित्यर्थः । आआमिति । पत्रेत्यर्थग्रहणमिति भावः । आध्वर्यवं, पारिषदमिति । अध्वर्योरिदं परिषद इदमिति विग्रहः ।

Padamanjari

Up

index: 4.3.123 sutra: पत्राध्वर्युपरिषदश्च


पत्त्रेत्यर्थग्रहणमितरयोः स्वरूपग्रहणम् । व्याख्यानं चात्र शरणम् ॥