पत्रपूर्वादञ्

4-3-122 पत्रपूर्वात् अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम् रथात्

Kashika

Up

index: 4.3.122 sutra: पत्रपूर्वादञ्


पतन्ति तेन इति पत्रमश्वादिकं वाहनमुच्यते। तत्पूर्वाद् रथशब्दातञ् प्रत्ययो भवति तस्य इदम् इत्येतस्मिन् विषये। पूर्वस्य यतोऽपवादः। आश्वरथं चक्रम्। औष्ट्ररथम्। गार्दभरथम्।

Siddhanta Kaumudi

Up

index: 4.3.122 sutra: पत्रपूर्वादञ्


पत्रं वाहनम् । अश्वरथस्येदमाश्वरथम् ॥

Balamanorama

Up

index: 4.3.122 sutra: पत्रपूर्वादञ्


पत्त्रपूर्वादञ् - पत्रपूर्वादञ् । रथादित्येव । पत्रं वाहनमिति ।पत्रं वाहनपक्षयो॑रिति कोशः ।

Padamanjari

Up

index: 4.3.122 sutra: पत्रपूर्वादञ्


पतन्त्यनेनेति पत्रमिति ।'दाम्नीशस' इत्यादिना ष्ट्रन् । अश्वयुक्तो रथोऽश्वरथः, षष्ठीसमासे वृत्तिस्वभावाद्यौक्तार्थावगतिः । तस्याङ्गमाश्वरथम् ॥