रथाद्यत्

4-3-121 रथात् यत् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य इदम्

Kashika

Up

index: 4.3.121 sutra: रथाद्यत्


रथशब्दात् यत् प्रत्ययो भवति तस्य इदम् इत्येतस्म्न् विषये। अणोऽपवादः। रथस्य इदम् रथ्यं, चक्रं वा युगं वा। रथाङ्ग एव इष्यते, न अन्यत्र अनभिधानात्। रथसीताहलेभ्यो यद्विधाविति तदन्तविधिरुपसङ्ख्यायते। परमरथ्यम्। उत्तमरथ्यम्।

Siddhanta Kaumudi

Up

index: 4.3.121 sutra: रथाद्यत्


रथ्यं चक्रम् ॥

Balamanorama

Up

index: 4.3.121 sutra: रथाद्यत्


रथाद्यत् - रथाद्यत् ।तस्येद॑मित्येव । रत्यं चक्रमिति । 'रथाद्रथाङ्गे' इति वचनाच्चकमिति विशेष्यम् ।

Padamanjari

Up

index: 4.3.121 sutra: रथाद्यत्


रथाङ्ग एवेष्यत इति । यस्तु रथस्य वोढा रथ्य इति वोढरि प्रयोगः, सः'तद्वहति रथयुगप्रासङ्गम्' इति द्रष्टव्यः । स्यादेतत् - अयमेव तद्वोढर्यपीष्यताम्,'तद्वहति' इत्यत्र रथग्रहणं मा कारीति ? नैवं शक्यम्, इह द्वौ रथौ वहति द्विरथ्य इति'द्विगोर्लुगनपत्ये' इति प्राग्दीव्यतीयो लुक् प्राप्नोति । यतु द्वयो रथयोरङ्गं तत्र द्विरथमित्येव भवति ॥