4-3-119 क्षुद्राभ्रमरवटरपात् अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन कृते सञ्ज्ञायाम्
index: 4.3.119 sutra: क्षुद्राभ्रमरवटरपादपादञ्
तेन, कृते, संज्ञायाम् इति सर्वमनुवर्तते। क्षुद्रादिभ्यः अञ् प्रत्ययो भवति तेन कृते इत्येतस्मिन् विषये संज्ञायां गम्यमानायाम्। अणोऽपवादः। स्वरे विशेषः। क्षुद्रादिभिः कृतं क्षौद्रम्। भ्रामरम्। वाटरम्। पादपम्।
index: 4.3.119 sutra: क्षुद्राभ्रमरवटरपादपादञ्
तेन कृते संज्ञायाम् । क्षुद्राभिः कृतं क्षौद्रम् । भ्रामरम् । वाटरम् । पादपम् ॥
index: 4.3.119 sutra: क्षुद्राभ्रमरवटरपादपादञ्
क्षुद्राभ्रमरवटरपादपादञ् - क्षुद्राभ्रमर ।तेन कृते संज्ञाया॑मिति-सेषपूरणम् । क्षुद्राः=मधमक्षिकाः ।
index: 4.3.119 sutra: क्षुद्राभ्रमरवटरपादपादञ्
अणोऽपवाद इति । बाहुल्यादेवमुक्तम्, पादपशब्दाद्धि च्छः प्राप्नोति । अन्ये तु पादपशब्दस्य स्थाने पदपशब्दं पठन्ति ॥