उरसो यच्च

4-3-114 उरसः यत् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन एकदिक् तसिः

Kashika

Up

index: 4.3.114 sutra: उरसो यच्च


उरस्शब्दात् यत् प्रत्ययो भवति, चकारात् तसिश्च, तेन एकदिकित्येतस्मिन् विषये। अणोऽपवादः। उरसा एकदिगुरस्यः, उरस्तः।

Siddhanta Kaumudi

Up

index: 4.3.114 sutra: उरसो यच्च


चात्तसिः । अणोऽपवादः । उरसा एतदिक् उरस्यः । उरस्तः ॥

Balamanorama

Up

index: 4.3.114 sutra: उरसो यच्च


उरसो यच्च - उरसो यच्च । उरसा एकदिगित्यर्थे तृतीयान्तादित्यर्थः ।