4-3-114 उरसः यत् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन एकदिक् तसिः
index: 4.3.114 sutra: उरसो यच्च
उरस्शब्दात् यत् प्रत्ययो भवति, चकारात् तसिश्च, तेन एकदिकित्येतस्मिन् विषये। अणोऽपवादः। उरसा एकदिगुरस्यः, उरस्तः।
index: 4.3.114 sutra: उरसो यच्च
चात्तसिः । अणोऽपवादः । उरसा एतदिक् उरस्यः । उरस्तः ॥
index: 4.3.114 sutra: उरसो यच्च
उरसो यच्च - उरसो यच्च । उरसा एकदिगित्यर्थे तृतीयान्तादित्यर्थः ।