4-3-111 कर्मन्दकृशाश्वात् इनिः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन प्रोक्तम् भिक्षुनटसूत्रयोः
index: 4.3.111 sutra: कर्मन्दकृशाश्वादिनिः
भिक्षुनटसूत्रयोः इत्येव। कर्मन्दकृशाश्वशब्दाभ्याम् इनिः प्रत्ययो भवति तेन प्रोक्तम् इत्येतस्मिन् विषये यथासङ्ख्यं भिक्षुनटसूत्रयोरभिधेययोः। अणोऽपवादः। अत्र अपि तद्विषयतार्थं छन्दोग्रहणमनुवर्त्यम्। कर्मन्देन प्रोक्तमधीयते कर्मन्दिनो भिक्षवः। कृशाश्विनो नटाः। भिक्षुनटसूत्रयोः इत्येव, कार्मन्दम्। कार्शाश्वम्।
index: 4.3.111 sutra: कर्मन्दकृशाश्वादिनिः
भिक्षुनटसूत्रयोरित्येव । कर्मन्देन प्रोक्तमधीयते कर्मन्दिनो भिक्षवः । कृशाश्विनो नटाः ॥
index: 4.3.111 sutra: कर्मन्दकृशाश्वादिनिः
कर्मन्दकृशाश्वादिनिः - कर्मन्द । कर्मन्देन प्रोक्तं भिक्षुसूत्रमित्यर्थे, कृशाओन प्रोक्तं नटसूत्रमित्यर्थे च तृतीयान्तादिनिः स्यादिति यावत् । प्रत्यये अन्त्य इकार उच्चारणार्थः । कर्मन्दशब्दादिनिः । ततोऽध्येत्रणो लुक् । एवंकृशाइआनः॑ ।