कठचरकाल्लुक्

4-3-107 कठचरकात् लुक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन प्रोक्तम्

Kashika

Up

index: 4.3.107 sutra: कठचरकाल्लुक्


कठचरकशब्दाभ्यां परस्यप्रोक्तप्रत्ययस्य लुग् भवति। कठशब्दाद् वैशम्पायनान्त्तेवासिभ्यः इति णिनेः, चरकशब्दादप्यणः। कठेन प्रोक्तमधीयते कठाः। चरकाः। छन्दसि इत्येव। काठाः। चारकाः।

Siddhanta Kaumudi

Up

index: 4.3.107 sutra: कठचरकाल्लुक्


कलापिना प्रोक्तप्रत्ययस्य लुक् स्यात् । कठेन प्रोक्तमधीयते कठाः । चरकाः ॥

Balamanorama

Up

index: 4.3.107 sutra: कठचरकाल्लुक्


कठचरकाल्लुक् - कठचरकाल्लुक् । प्रोक्तप्रत्ययस्येति । प्रकरणलभ्यम् । कठा इति । वैशम्पायनान्तेवासित्वलक्षणणिनो लुक् । अध्येत्रणस्तुप्रोक्ताल्लु॑गिति लुक् । चराका इति । चरकेण प्रोक्तमधीयते । इत्यर्थः । प्रोक्ताणोऽनेन लुक् अध्येत्रणः प्रोक्ताल्लुक् ।