4-3-105 पुराणप्रोक्तेषु ब्राह्मणकल्पेषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन प्रोक्तम् णिनिः
index: 4.3.105 sutra: पुराणप्रोक्तेषु ब्राह्मणकल्पेषु
प्रत्ययार्थविशेषणम् एतत्। तृतीयासमर्थात् प्रोक्ते णिनिः प्रत्ययो भवति यत् प्रोक्तं पुराणप्रोक्ताश्चेद् ब्राह्मणकल्पास् ते भवन्ति। पुराणेन चिरन्तनेन मुनिना प्रोक्ताः। ब्राह्मणेषु तावत् भाल्लविनः। शाट्यायनिनः। ऐतरेयिणः। कल्पेषु पैङ्गी कल्पः। आरुणपराजी। पुराणप्रोक्तेषु इति किम्? याज्ञवल्कानि ब्राह्मणानि। आश्मरथः कल्पः याज्ञवल्क्यादयोऽचिरकाला इत्याख्यानेषु वार्ता। तथा व्यवहरति सूत्रकारः। तद्विषयता कस्मान् न भवति? प्रतिपदं ब्राह्मणेसु यः प्रत्ययस् तस्य तद्विषयता विधीयते णिनेः। अयं तु याज्ञवल्क्यशब्दस्य कण्वादिषु पाठादण्। न वाऽयं योगश् छन्दोऽधिकारमनुवर्तयति, तेन कल्पेष्वपि न भवति। पुराण इति निपातनात् तुडभावः। न वा अत्यन्तबाधैव, तेन पुरातनम् इत्यपि भवति।
index: 4.3.105 sutra: पुराणप्रोक्तेषु ब्राह्मणकल्पेषु
तृतीयान्तात्प्रोक्तार्थे णिनिः स्यात् यत्प्रोक्तं पुराणप्रोक्ताश्चेद्ब्राह्मणकल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मुनिना प्रोक्ताः । भल्लु, भाल्लविनः । शाट्यायन, शाट्यायनिनः । कल्पे, पिङ्गेन प्रोक्तः पैङ्गी कल्पः । पुराणेति किम् । याज्ञवल्क्यानि ब्राह्मणानि, आश्मरथः कल्पः । अणि आपत्यस्य -<{SK1082}> इति यलोपः ॥
index: 4.3.105 sutra: पुराणप्रोक्तेषु ब्राह्मणकल्पेषु
पुराणप्रोक्तेषु ब्राह्मणकल्पेषु - पुराणप्रोक्तेषु ।तेन प्रोक्त॑मिति,णिनि॑रिति चानुवर्तते । मन्त्रव्यतिरिक्तवेदभागा ब्राआहृणानि । बोधायनादिकल्पसूत्राणिकल्पाः । तथाभूतेषु पुरातनमुनिप्रोक्तेषु ग्रन्थेषु वाच्येषु तृतीयान्ताण्णिनिः स्यादित्यर्थः । तदाह — तृतीयान्तादिति । यत्प्रोक्तमिति । सामान्याभिप्रायमेकवचनम् । प्रत्ययाभिधेयं यत्प्रोक्तं तत्पुरातनमुनिप्रोक्तब्राआहृणकल्पात्मकं चेदिति यावत् ।पुराणप्रोक्त॑मित्येतद्व्याचष्टे — पुराणेनेति । ब्राआहृणे उदाहरति — भल्लु-भाल्लविन इति । भल्लु इति प्रकृतिनिर्देशः । भल्लुना पुरातनमुनिना प्रोक्तान्ब्राआहृणभागानधीयते इत्यर्थो प्रोक्तार्थणिनिः । भाल्लविन्शब्दादध्येत्रणो लुकि 'भाल्लविन' इति रूपमिति भावः । ब्राआहृणे उदाहरणान्तरमाह — शाठआयन शाठआयनिन इति । शाठआयनेति प्रकृतिनिर्देशः । शाठआयनेन पुरातनमुनिना प्रोक्तान्ब्राआहृणभागानधीयते इत्यर्थे प्रोक्तार्थणिनि प्रत्यये शाठआयनिन्शब्दाध्येत्रणो लुकि 'शाठआयनिन' इति रूपमित्यर्थः । कल्पे इति । 'उदाह्यियते' इति शेषः । पिङ्ग-पैह्गी कल्प इति । पिङ्गेति प्रकृतिनिर्देशः । पिङ्गेन पुरातनमुनिना प्रोक्त इत्यर्थे णिनौ रूपम् ।
index: 4.3.105 sutra: पुराणप्रोक्तेषु ब्राह्मणकल्पेषु
भाल्लविन इत्यादि । भल्लु, शाट।लयन, ऐतरेय, पिङ्ग, अरुण, पराजि इत्येतेभ्यो णिनिः । यज्ञवल्काश्मरथशब्दौ कण्वादी, ताभ्यां यञन्ताभ्यामपि ठापत्यस्यऽ इति यलोपः । ननु च याज्ञवल्कादीन्यपि पुराणप्रोक्तान्येव, शाट।लयनकादिभिर्ब्राह्मणान्तरैस्तुल्यकालत्वात् ? इत्यत आह - याज्ञवल्क्यादयो हीति । आख्यानानिउभारतादीनि । तया व्यवहरतीति । अर्थस्तु तथा वा भवत्वन्यथा वेति भावः । तद्विषयता कस्मान्न भवतीति । याज्ञवल्कादिविषयः प्रश्नः,'च्छन्दोब्राह्मणानि च' इत्यत्र पुराणप्रोक्तत्वविशेषस्यानाश्रयणात्प्राप्नोतीति भावः । प्रातपदमिति । एतल्लक्षणप्रतिपदोक्तपरिभाषया लभ्यते । एतदर्थमेव च तत्र ब्राह्मणग्रहम्; च्छन्दस्त्वादेव सिद्धेः । कल्पेषु तर्हि कस्मान्न भवति यथा - काश्यपिनः, कौशिकिन इत्यत्र ? इत्यत आह - न वायमिति । युक्तं तत्र च्छन्दोऽधिकारे तस्य योगस्यानुवृतेः, अयं तु न तथेति कल्पेष्वपि तद्विषयता न भवतीत्यर्थः । न चात्यन्तबाधैवेति ।'सिद्धशुष्कपक्वबन्धैश्च' इति निपातनादेव सिद्धे,'शुषः कः' 'पचो वः' इति लिङ्गम् -'बाधकान्यपि निपातनानि भवन्ति' इति । यथा तु सर्वादिसूत्रे'भाष्यम्, तथा ठन्यपराण्यपि निपातनानि बाधकान्येव' इति स्थितम् ॥