4-3-102 तित्तिरिवरतन्तुखण्डिकोखात् छण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन प्रोक्तम्
index: 4.3.102 sutra: तित्तिरिवरतन्तुखण्डिकोखाच्छण्
तित्तिर्यादिभ्यः शब्देभ्यः छण् प्रत्ययो भवति तेन प्रोक्तम् इत्येतस्मिन् विषये। अणोऽपवादः। तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः। वारतन्तवीयाः। खाण्दिकीयाः। औखीयाः। छन्दसि च अयम् इष्यते। तित्तिरिणा प्रोक्तः श्लोकः इत्यत्र न भवति। शौनकादिभ्यश् छन्दसि 4.3.106 इत्यत्र अस्य अनुवृत्तेः छन्दोऽधिकारविहितानां च तद्विषयता इष्यते।
index: 4.3.102 sutra: तित्तिरिवरतन्तुखण्डिकोखाच्छण्
छन्दोब्राह्मणानि -<{SK1278}> इति तद्विषयता । तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः ॥
index: 4.3.102 sutra: तित्तिरिवरतन्तुखण्डिकोखाच्छण्
तित्तिरिवरतन्तुखण्डिकोखाच्छण् - तित्तिरिवरतन्तु । तेन प्रोक्त॑मित्येव । तित्तिरि, वरतन्तु, खण्डिक, उख-एभ्य उक्तविषये छण्स्यादित्यर्थः । इत आरभ्यतेनैकदि॑गितिपर्यन्तं प्रोक्ते वेदे भवन्ति,शौनकादिभ्यः छन्दसी॑ति छन्दोग्रहणस्य ततः पूर्व ततद उत्तरं चापकर्षानुवृत्त्योरभ्युपगमात् । अत्र छणादिप्रत्ययान्तानामेषां केवलानां न प्रयोगः, किंत्वध्येतृवेदितृप्र्तययशिरस्काणामेवेत्याह — छन्दोब्राआहृणानीति । तद्विषयतेति । अध्येतृवेदितृप्रत्ययशिरस्कत्वनियम इत्यर्थः । तैत्तिरीया इति । प्रोक्ते वेदे छण् । ईयः । तैत्तिरीयः=शाखाभेदः, तमधीयते विदन्ति वेत्यर्थे अण् ।प्रोक्ताल्लु॑गिति तस्य लुगिति भावः । वारतन्तवीयाः । खाण्डिकीयाः । औखीयाः । तित्तिरिणा प्रोक्तः श्लोक॑ इत्यत्र तु न, छन्दसीत्यनुवृत्तेः । छन्दःशब्देन च कल्पसूत्राणामपि ग्रहणं, तेषां सर्वशाखागतविधिवाक्यसङ्ग्रहात्मकत्वात् । काश्यप ।तेन प्रोक्त॑मित्येव । छस्यापवादः ।