कत्र्यादिभ्यो ढकञ्

4-2-95 कत्र्यादिभ्यः ढकञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Kashika

Up

index: 4.2.95 sutra: कत्र्यादिभ्यो ढकञ्


कत्रि इत्येवमादिभ्यो ढकञ् प्रत्ययो भवति। कात्रेयकः। औम्भेयकः। कत्रि। उम्भि। पुष्कर। मोदन। कुम्भी। कुण्डिन। नगर। वञ्जी। भक्ति। माहिष्मती। चर्मण्वती। ग्राम। उख्या। कुड्याया यलोपश्च। कत्र्यादिः।

Siddhanta Kaumudi

Up

index: 4.2.95 sutra: कत्र्यादिभ्यो ढकञ्


कुत्सितास्त्रयः कत्त्रयः । तत्र जातादिः कात्त्रेयकः । नाकरेयकः । ग्रामादित्यनुवृत्तेः ग्रामेयकः ॥

Balamanorama

Up

index: 4.2.95 sutra: कत्र्यादिभ्यो ढकञ्


कत्त्र्यादिभ्यो ढकञ् - कत्र्यादिभ्यो । कत्रय इति । 'कुगतिप्रादयः' इति कुशब्दस्य समासः ।त्रौ चे॑ति कोः कदादेशः । कात्रेयक इति । ढकञ्, ञकारस्य एयादेशः ।लोपो व्यो॑रिति यलोपः । अनुवृत्तेरिति । स्वरितत्वादिति भावः । तथाच ग्रामशब्दाड्ढकञपि लभ्यते इत्यर्थः ।

Padamanjari

Up

index: 4.2.95 sutra: कत्र्यादिभ्यो ढकञ्


कात्त्रेयक इति । कुत्सितास्त्रयः कत्रय इति बहुव्रीहिर्वा । अस्मादेव निपातनात्कोः कद्भावः, तेन कद्भावे'त्रौ उपसंख्यानम्' इति न वक्तव्यं भवति । कुल्याया यलोपश्चेति । केचितु तृतीयं वर्णं लकारं पठन्ति, अन्ये तु डकारम् ॥ कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु । अयं योगः शक्योऽवक्तुम् । कथम् ? कौलेयकः श्वा यदा कुलशब्दः श्वकुले वर्तते तदा तस्यापत्यमपि श्वैव भवति, तत्र ठपूर्वपदादन्यतरस्याम्ऽ इति ढकञा सिद्धम्; कुक्षिग्रीवाशब्दाभ्याम्'दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्' इति ढञि कृते आस्यलङ्कारयोस्स्वार्थिकः कन् भविष्यति ॥