ग्रामाद्यखञौ

4-2-94 ग्रामात् यखञौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Kashika

Up

index: 4.2.94 sutra: ग्रामाद्यखञौ


ग्रामशब्दात् य खञित्येतौ प्रत्ययौ भवतः। ग्राम्यः, ग्रामीणः।

Siddhanta Kaumudi

Up

index: 4.2.94 sutra: ग्रामाद्यखञौ


ग्राम्यः । ग्रामीणः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.2.94 sutra: ग्रामाद्यखञौ


ग्राम्यः। ग्रामीणः॥

Balamanorama

Up

index: 4.2.94 sutra: ग्रामाद्यखञौ


ग्रामाद्यखञौ - ग्रामाद्यखञौ । ग्राम्य इति । यप्रत्ययेयस्येति चे॑ति लोपः । ग्रामीण इति । खञ ईनादेशः, णत्वम् ।

Padamanjari

Up

index: 4.2.94 sutra: ग्रामाद्यखञौ


ग्रामशब्दः कत्र्यादिषु पठ।ल्ते, तेन ढकञपि भवति ॥