शेषे

4-2-92 शेषे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Kashika

Up

index: 4.2.92 sutra: शेषे


शेषे इत्यधिकारोऽयम्। यानित ऊर्ध्वं प्रत्ययाननुक्रमिष्यामः, शेषेऽर्थे ते वेदितव्याः। उपयुक्तादन्यः शेषः। अपत्यादिभ्यश्चतुरर्थपर्यन्तेभ्योऽन्योऽर्थः। शेषः। तस्य इदं विशेषा ह्रपत्यसमूहादयः, तेषु घादयो मा भूवनिति शेषाधिकारः क्रियते। किं च सर्वेषु जातादिषु घादयो यथा स्युः अनन्तरेण एवार्थादेशेन सम्बन्धित्वेन कृतार्थता मा ज्ञायि इति साकल्यार्थं शेषवचनम्। वक्ष्यति राष्ट्रावारपाराद् घखौ 4.2.93 राष्ट्रियः। अवारपारीणः। शेषे इति लक्षणं च अधिकारश्च। चक्षुषा गृह्यते चाक्षुषं रूपम्। श्रावणः शब्दः। दृषदि पिष्टाः दार्षदाः सक्तवः। उलूखले क्षुण्णः औलूखलो यावकः। अश्वैरुह्यते आश्वो रथः। चतुर्भिरुह्यते चातुरं शकटम्। चतुर्दश्यां दृश्यते चातुर्दशं रक्षः इति।

Siddhanta Kaumudi

Up

index: 4.2.92 sutra: शेषे


॥ अथ तद्धिताधिकारे शैषिकप्रकरणम् ॥

अपत्यादिचतुरर्थ्यन्तादन्योऽर्थः शेषस्तत्राऽणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदिपिष्टा दार्षदाः सक्तवः । उलूखले क्षुण्ण औलूखले क्षुण्ण औलूखलो यावकः । अश्वैरुह्यत आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । शेषे <{SK1312}> इति लक्षणं चाधिकारश्च । तस्य विकारः <{SK1514}> इत्यतः प्राक् शेषाधिकारः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.2.92 sutra: शेषे


अपत्यादिचतुरर्थन्तादन्योऽर्थः शेषस्तत्राणादयः स्युः । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । औपनिषदः पुरुषः । दृषदि पिष्टा दार्षिदाः सक्तवः । चतुर्भिरुह्यं चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः । 'तस्य विकारः' इत्यतः प्राक् शेषाधिकारः ॥

Balamanorama

Up

index: 4.2.92 sutra: शेषे


शेषे - अथ शैषिकप्रकरणं निरूप्यते । शेषे । अणादय इति ।प्राग्दीव्यतोऽणित्यादिसाधारणाः प्रत्यया इत्यर्थः । वतुर्भिरिति । अआआदिभिरिति शेषः । चतुर्दश्यामिति । कृष्णचतुर्दश्यां रात्रौ रक्षांसि दृशयन्ते इत्यागमः । लक्षणमिति.प्रदर्शितेषु ग्रहणाद्यर्थेषु उत्तरसूत्रैरनुपात्तेषु अणादिविधायकमित्यर्थः । अधिकारत्वे तु उत्तरसूत्रेष्वेवानुवृत्तिलाभादिदं न सिध्येदिति भावः । अधिकारश्चेति । उत्तरसूत्रेष्वनुवृत्त्यर्थः, स्वरितत्वादिति भावः । अधिकारस्योत्तरावधिमाह-तस्य विकार इत्यतः प्रागिति । नच उत्तरसूत्रेषु निर्दिष्टानामर्थविशेषाणामपत्यादिचतुरथ्र्यन्तादन्यत्वस्य सिद्धत्वाच्छेषाधिकारो व्यर्थ इति वाच्यं,तस्येद॑मित्यादावपत्यादिचतुरथ्र्यन्तार्थानां ग्रहणाऽभावाय तदावश्यकत्वात् । नच प्रदर्शितेषु ग्रहणाद्यर्थेषुतस्येद॑मित्येव अणादिसिद्धेः शेष इत्यस्य विधित्वं नाश्रयणीयमिति वाच्यं,शैषिकान्मतुवर्थीया॑दित्यादौ प्रदर्शितग्रहणाद्यर्थकानामपि ग्रहणलाभाय तदावश्यकत्वात् । इदंत्वेन भासमानमपत्याद्यपि न शेषः,इदंविशेषा ह्रेते अपत्यं समूहो विकारो निवासः॑ इति भाष्यात् । प्रपञ्चितं चैतत्तस्यापत्य॑मित्यत्रतस्येदमित्यपत्येऽपीत्यादिश्लोकवार्तिकव्याख्यावसरे ।

Padamanjari

Up

index: 4.2.92 sutra: शेषे


अपयुक्तादन्यः शेष इति । शब्दार्थकथनमेतत् । तस्यैव प्रकंरणादागतं विशेषमाह - अपत्यादिभ्य इति । एते ह्यत्रोपयुक्ताः । चतुरर्थपर्यन्तेभ्य इति । चत्वारोऽर्थाः'तदस्मिन्नस्ति' इत्यादयः पर्यन्तो येषामिति विपदो बहुव्रीहिः । चातुरर्थ्यपर्यन्तेभ्य इति पाठे समाहारद्विगोश्चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ् । ये तु पठन्ति - चातुरर्थपर्यन्तेभ्य इति, ते प्रज्ञादेराकृतिगणत्वादणमिच्छन्ति । किमर्थं पुनः शेषवचनम् ? शेषे घादयो यथा स्युः, अपत्यादिषु मा भूवन् । चिरनिवृता अपत्यादयः ? चतुर्ष्वर्थेषु तर्हि मा भूवन् ; अन्यथा ठोरञ्ऽ इत्यादयः'नडादीनां कुक् च' इत्येवमन्ता यथा चतुरर्थेषु भवन्ति, तथा घादयोऽपि'विभाषाअ पूर्वाह्णाभ्याम्' इत्येवमन्तास्तत्रैव स्युः । न ह्यकस्मात्प्रकरणं विच्छिद्यते । निवर्तिष्यते तर्हि चतुर्ज्ञ्थाः ? अस्वरितत्वाल्लिङ्गाच्च, यदयमुत्करादिषु कांश्चिद् वृद्धान् शब्दान्पठति - आर्द्रका, शालेति; अन्यथा'वृद्धाच्छः' इत्येव सिद्धः स्यात् । स्वार्थे तर्हि घादयो मा भूवन् ? अनिर्दिष्टार्थत्वाद्धि स्वार्थ एवस्युः, नामी अनिर्दिष्टार्थाः । जातादिष्वर्थेषु घादयोऽनुवर्तिष्यन्ते ? यद्यनुवर्तन्ते या या परा प्रकृतिः तस्यास्तस्याः पूर्वः पूर्वः प्रत्ययः प्राप्नोति । नार्थनिर्देशं प्रति व्यग्रयोरन्योऽन्यमभिसम्बन्धो भवति । लिङ्गाच्च, यदयं क्कचिच्चकारेण प्रकृतं समुच्चिनोति रङ्कोरमनुष्येऽण् चऽ इति, तज्ज्ञापयति - न पूर्वः पूर्वः प्रत्ययः परस्याः परस्याः प्रकृतेर्भवतीति । अथ वा - लौकिकोऽधिकारोऽपेक्षालक्षणः । न च घादीनां प्रकृत्यन्तरापेक्षा, नापि ग्रामादीनां प्रत्ययान्तरापेक्षा, तस्मादप्रयोजनमेतत्स्वार्थे मा भूवन्निति । तदेव तर्हि प्रयोजनम् - अपत्यादिषु तर्हि मा भूवन्निति । ननु चोक्तम् - चिरनिवृता अपत्यादयश्चातुरर्थी च नापेक्ष्यत इति ? न ब्रूमोऽपत्यादीनामत्राभिसम्बन्ध इति, किं तर्हि ? तस्येदमित्यनेनापत्यादिष्वपि प्राप्नुवन्ति । कथम् ? इत्याह - तस्येदंविशेषा ह्यपत्यसमूहादय इति । यथा'तस्येदम्' इत्यनेन पाणिनीयाश्छात्रा इति छात्रादिषु विशेषेषु प्रत्ययो भवति, एवमपत्यादिष्वपि विशेषेषु घादयः स्युः; विशेषेषु सामान्यभावात् । ननु च विशेषशब्दसंनिधौ सामान्यशब्द उपातः, तत्र विशेषे पर्यवस्यति - कौण्डिन्यो ब्राह्मण इति, विशेषान्तरे वा - दधि ब्राह्मणेभ्यस्तक्रं कौण्डिन्यायेति । तत्रापत्यादिविशेषसन्निधावुपातं तस्येदमिति सामान्यम्, यद्यपत्यादिष्वेव पर्यवस्येत् सामान्योपादानं व्यर्थं स्यादिति विशेषान्तर एव पर्यवसास्यति । किञ्च यद्यपत्यादिष्वपि घादयः स्युः,'प्राग्दीव्यतो' ण्ऽ इत्यत्रैवाणादिभिः सह विधीयेरन्, लिङ्गाच्चापत्यादिषु घादयो न भविष्यन्ति, किं लिङ्गम् ?'फेश्च्छ च' इत्यत्र'फेर्वा' इत्येव ठग्विधानार्थं वक्तव्यम्, ठका मुक्ते'वृद्धाच्छः' इति तावच्छः सिद्धः, तदेव च्छविधानं ज्ञापनार्थम् - न ह्यपत्यादिषु घादयो भविष्यन्ति । तथा गोत्रचरणाद्वुञिति समूह इदमर्थान्तर्भूते वुञि सिद्धे'गोत्रोक्षोष्ट्र' इति पुनर्विधानमपि लिङ्गमस्यार्थस्य; तथा राजन्यादिभ्यो वुञ्ऽ इति राजन्यादिषु दैवयातशब्दः पठ।ल्ते, स च देवयातूनामपत्यानि दैवयातवा इति गोत्रप्रत्ययान्तः; तथाऽरीहणादिषु भास्त्रायणशब्दो गोत्रप्रत्ययान्तः पठ।ल्न्ते, तत्रापि'गोत्रचरणाद् वुञ्' इत्येव सिद्धः; तदेतैर्लिङ्गैरपत्यादिषु घादयो न भविष्यन्ति । तदेवमेतत्प्रयोजनं नोपपद्यत इति प्रयोजनान्तरमाह - किञ्चेति । असति हे शेषग्रहणे प्रथमेनैवार्थेन सम्बन्धमनुभवतां कृतार्थता विज्ञायेत, द्वितीयादिषु त्वर्थेषु'प्राग्दीव्यतः' इति विशिष्टावधिपरिच्छिन्नेष्वर्थेषु विधीयमाना अणादय एव स्युः, शेषशब्दस्तूपयुक्तादन्यतमान् जातादीनर्थान्वीशीकृत्य शक्नोत्यभिधातुमिति सर्वत्र घादयः सिध्यन्ति । अतः साकल्यार्थमपि विशेषवचनं कर्तव्यम् । लक्षणं चाधैकारश्चेति । तत्र'तस्येदम्' इत्येव चाक्षुषादयः सिध्यन्ति, पार्षदादयस्तु'संस्कृतं भक्षाः' इति तस्माल्लक्षणत्वं नातीवोपयुज्यते ॥