नडादीनां कुक् च

4-2-91 नडादीनां कुक् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् छः

Kashika

Up

index: 4.2.91 sutra: नडादीनां कुक् च


नड इत्येवमादीनां कुगागमो भवति, छश्च प्रत्ययश्चातुरर्थिकः। यथासम्भवमर्थसम्बन्धः। नडकीयम्। प्लक्षदीयम्। नड। प्लक्ष। बिल्व। वेणु। वेत्र। वेतस। तृण। इक्षु। काष्ठ। कपोत। क्रुञ्चायां ह्रस्वत्वं च। तक्षन्नलोपश्च।

Siddhanta Kaumudi

Up

index: 4.2.91 sutra: नडादीनां कुक् च


नडकीयम् । (गणसूत्रम् -) क्रुञ्चा ह्रस्वत्वं च ॥ क्रुञ्चकीयः ॥ (गणसूत्रम् -) तक्षन्नलोपश्च ॥ तक्षकीयः ॥

Balamanorama

Up

index: 4.2.91 sutra: नडादीनां कुक् च


नडादीनां कुक् च - नडादीनां कुक्च । नडादिभ्यछः स्याच्चातुरर्थिकः, प्रकृतेः कुक्च । क्रुञ्चा ह्रस्वत्वं चेति । नडादिगणसूत्रम् । क्रुञ्चाशब्दाच्छः, प्रकृतेः कुक्, आकारस्य ह्रस्वश्च । क्रुञ्चकीय इति क्रुञ्चा अस्मिन्सन्तीत्यादिविग्रहः । तक्षन्नलोपश्च । इदमपि गमसूत्रम् । तक्षन्शब्दाच्छः कुक्, नकारस्य लोपश्च ।

Padamanjari

Up

index: 4.2.91 sutra: नडादीनां कुक् च


तक्षन्नलोपश्चेति । यदि पुनरयं कुक् परादिः क्रियेत, नान्तस्य पदत्वात्सिद्धो नलोपः; किन्तु कुटि प्रत्ययादेरादेशानुपपतिः, च्छस्याप्रत्ययादित्वादीयादेशो न प्राप्नोति ॥