4-2-64 प्रोक्तत् लुक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत् अधीते तत् वेद
index: 4.2.64 sutra: प्रोक्ताल्लुक्
प्रोक्तसहचरितः प्रत्ययः प्रोक्तः। प्रोक्तप्रत्ययान्तादध्येतृवेदित्रोः उत्पन्नस्य लुग् भवति। पाणिनिना प्रोक्तं पाणिनीयम्। तदधीते पाणिनीयः। आपिशलः। स्त्रियां स्वरे च विशेषः। पाणिनीया ब्राह्मणी।
index: 4.2.64 sutra: प्रोक्ताल्लुक्
प्रोक्तार्थकप्रत्ययात्परस्याध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । पणनं पणः । घञर्थे कविधानमिति कः । सोऽस्यास्तीति पणी । तस्य गोत्रापत्यं पाणिनः ॥
index: 4.2.64 sutra: प्रोक्ताल्लुक्
प्रोक्ताल्लुक् - अथ पाणिनिशब्दं व्युत्पादयितुमुपक्रमते-प्रोक्ताल्लुक् । प्रोक्तशब्देन प्रोक्तार्थप्रत्ययो विवक्षितः । अध्येतृवेदितृप्रत्ययस्येति प्रकृतत्वाल्लभ्यते । तदाह — प्रोक्तार्थकेति । पण इति । स्तुरित्यर्थः । ननुहलश्चे॑ति घञि उपधावृद्धिः स्यादित्यत आह — घञर्ते इति । पणीति । 'अत इनिठनौ' इति मत्वर्थे इनिः । तस्येति । पणिनो गोत्रापत्येतस्यापत्य॑मित्यणि 'पाणिन' इति रूपमित्यर्थः । अत्र अणोऽपत्यत्वात्तस्मिन्परे 'इनण्यनपत्ये' इति प्रकृतिभावाऽभावाट्टिलोपे प्राप्ते ।
index: 4.2.64 sutra: प्रोक्ताल्लुक्
प्रोक्तसहचरित इति । अर्थस्य प्रोक्तत्वादर्थेन च प्रत्ययस्य पौर्वापर्यायोगान्मुख्यार्थासम्भवाद् गौणस्य ग्रहणमित्यर्थः । अपर आह - प्रोक्तशब्द इह स्वर्यते, तेन तदधिकारविहितः प्रत्ययो गृह्यत इति । यदि वा प्रोक्ते भवः प्रोक्त इति सौत्रोऽयमतद्धैतनिर्देशः । पाणिनीयमिति । ननु पणोऽस्यास्तीति पणी, तस्यापत्यं पाणिनः, पाणिनस्यापत्यं पणिनो युवा पाणिनिः, ततः'तेन प्रोक्तम्' इत्यर्थविवक्षायां'यूनि लुक्' इति इञो लुकि कृते प्रत्ययलक्षणेन ठिञश्चऽ इत्यण् प्राप्नोति ? नैष दोषः; ठिञश्चऽ इत्यत्र'कणावादिभ्यो गोत्रे' इत्यतः'गोत्रे' इत्यनुवर्तते, तेनेञं विशेषयिष्यामः - गोत्रे य इञ् विहितस्तदन्तादिति । तत्र च पारिभाषिकं गोत्रं गृह्यते, तेन यूनीञो न भविष्यति, ततो वृद्धाच्छः; आपिशलिशब्दाद् ठिञश्चऽ इत्यण्, उभयत्राध्येतृप्रत्ययस्य लुक् । नन्वत्र लुकि सति, असति वा तदेव रूपमिति नास्ति विशेषः ? तत्राह - स्त्रियां स्वरेच विसेष इति । असति लुकि स्त्रियाम्'टिड्ढाणञ्' इत्यादिना ङीप् स्यात्, अण्स्वरेणान्तोदातत्वं च । लुकि तु सति टाब् भवति, च्छस्वरेण मध्योदातत्वं च । आपिशले तु स्वरे नास्ति विशेषः, यथा तु लुकि सत्यपिशलेत्यत्र ङीब्न भवति, तथा ठनुपसर्जनाद्ऽ इत्यत्र प्रत्यपादि ॥