4-2-63 वसन्तादिभ्यः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत् अधीते तत् वेद
index: 4.2.63 sutra: वसन्तादिभ्यष्ठक्
वसन्त इत्येवमादिभ्यः ठक् प्रत्ययो भवति तदधीते तद्वेद इत्यस्मिन् विषये। अणोऽपवादः। वसन्तसहचरितोऽयं ग्रन्थः वसन्तः। तमधीते वासन्तिकः। वार्षिकः। वसन्त। वर्षाशरदम्। हेमन्त। शिशिर। प्रथम। गुण। चरम। अनुगुण। अपर्वन्। अथर्वन्।
index: 4.2.63 sutra: वसन्तादिभ्यष्ठक्
वासन्तिकः । अथर्वाणमधीते आथर्वणिकः । दाण्डिनायन -<{SK1145}> इति सूत्रे निपातनाट्टिलोपो न ॥
index: 4.2.63 sutra: वसन्तादिभ्यष्ठक्
वसन्तादिभ्यष्ठक् - वसन्तादिभ्यष्ठक् ।तदधीते तद्वेदे॑त्येव । वासन्तिक इति । वसन्तवर्णनपरो ग्रन्थो वसन्तः । तमधीते वेत्ति वेत्यर्थः । अथर्वाणमिति । अथर्वणा प्रोक्तो वेदो लक्षमया अथर्वा, तमित्यर्थः । वस्तुतस्तु प्रोक्तप्रत्ययस्यऋषिभ्यो लुग्वक्तव्यः॑ इति वचनाल्लुक् । आथर्वणिक इत्यत्र 'नस्तद्धिते' इति टिलोपमाशङ्क्याह — दाण्डिनायनेति । वान्तसंयोगपूर्वकत्वात्तु नाल्लोपः ।
index: 4.2.63 sutra: वसन्तादिभ्यष्ठक्
वसन्तसहचरित इति । यत्र वसन्तो वर्ण्यते यो वा वसन्तेऽध्येयः । वसन्तसाहचर्याताच्छद्यं लभते । उक्थादिष्वेते पठितव्याः, ते वा वसन्तादिषु ? तथा तु न कृतमित्येव । अथर्वन्शब्दोऽत्र पठ।ल्ते, स उपचारेण प्रोक्ते ग्रन्थे वर्तते । अथर्वणमधीते आथर्वणिकः,'दाण्डिनायनहास्तिनायन' इति निपातनात्'नस्तद्धिते' इति टिलोपाभावः ॥