4-2-62 अनुब्राह्मणात् इनिः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत् अधीते तत् वेद
index: 4.2.62 sutra: अनुब्राह्मणादिनिः
अनुब्राह्मणशब्दातिनिः प्रत्ययो भवति तदधीते तद्वेद इत्येतस्मिन् विषये। अणोऽपवादः। ब्राह्मणसदृशोऽयं ग्रन्थः अनुब्राह्मणम्। तदधीते अनुब्राह्मणी। अनुब्राह्मणिनौ, अनुब्राह्मणिनः। मत्त्वर्थेन अत इनिठनौ 5.2.115 इति इनिना सिद्धम्? तत्र एतस्माट् ठन्नपि प्राप्नोति। अनभिधानान् न भविष्यति? अणो निवृत्त्यर्थं तर्हि वचनम्।
index: 4.2.62 sutra: अनुब्राह्मणादिनिः
तदधते तद्वेद <{SK1269}>इत्यर्थे । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणं तदधीते अनुब्राह्मणी । अत्वर्थीयेनैव सिद्धे अणबाधनार्थमिदम् ॥
index: 4.2.62 sutra: अनुब्राह्मणादिनिः
अनुब्राह्मणादिनिः - अनुब्राआहृणादिनिः । सेषपूरणेन सूत्रं व्याचष्टे — तदधीते तद्वेदेत्यर्थे इति । इनिप्रत्यये नकारादिकार उच्चारणार्थः । तथा च नकारस्योपदेशेऽन्त्यत्वाऽभावान्नेत्संज्ञा । ननु 'अत इनिठनौ' इति मत्वर्थे इनिनैव सिद्धत्वादिदं व्यर्थमित्यत आह — अण्बाधनार्थमिति । भाष्ये तु प्रत्याख्यातमेवेदम् ।
index: 4.2.62 sutra: अनुब्राह्मणादिनिः
ब्राह्मणासदृश इति ।'यथार्थे यदव्ययम्' इति सादृश्येऽव्ययीभावः । चोदयति - मत्वर्थ इति । परिहरति - तत्रैतस्मादिति । दूषयति - अनभिधानादिति । साक्षात्परिहारमाह - अणो निवृत्यर्थं तु वचनमिति । क्वचितु मत्वर्थ इत्यादि न पठ।ल्ते ॥