4-2-61 क्रमादिभ्यः वुन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत् अधीते तत् वेद
index: 4.2.61 sutra: क्रमादिभ्यो वुन्
क्रम इत्येवमादिभ्यः शब्देभ्यः वुन् प्रत्ययो भवति तदधीते तद्वेद इत्येतस्मिन् विषये। अणोऽपवादः। क्रमकः। पदकः। क्रम। पद। शिक्षा। मीमंसा। सामन्।
index: 4.2.61 sutra: क्रमादिभ्यो वुन्
क्रमकः । क्रम, पद, शिक्षा, मीमांसा, क्रमादिः ॥
index: 4.2.61 sutra: क्रमादिभ्यो वुन्
क्रमकः । पदकः । शिक्षकः । मीमांसकः ॥ इति रक्ताद्यर्थकाः ॥ ३ ॥
index: 4.2.61 sutra: क्रमादिभ्यो वुन्
क्रमादिभ्यो वुन् - क्रमादिभ्यो वुन् ।तदधीते तद्वेद इत्यर्थे॑ इति शेषः । क्रमक इति । क्रममधीते वेत्ति वेत्यर्थः । क्रमादिगणं पठति-क्रमेत्यादि । क्रमादिरिति । अयं क्रमादिगण इत्यर्थः । 'पदकः॒॑मीमांसकः' इत्युदाहरणानि ।