द्वन्द्वाच्छः

4-2-6 द्वन्द्वात् छः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन नक्षत्रेण युक्तः कालः

Sampurna sutra

Up

index: 4.2.6 sutra: द्वन्द्वाच्छः


'नक्षत्रेण युक्तः कालः' (इति) द्वन्द्वात् छः

Neelesh Sanskrit Brief

Up

index: 4.2.6 sutra: द्वन्द्वाच्छः


'युक्तः कालः' अस्मिन् अर्थे नक्षत्रद्वन्द्वात् विशेषकालं अविशेषकालं च निर्देशयितुम् छ-प्रत्ययः भवति ।

Neelesh English Brief

Up

index: 4.2.6 sutra: द्वन्द्वाच्छः


To indicate the meaning of 'time occupied by a certain नक्षत्र', छ प्रत्यय can be attached to the word in तृतीया विभक्ति that indicates name of a नक्षत्रद्वन्द्व.

Kashika

Up

index: 4.2.6 sutra: द्वन्द्वाच्छः


नक्षत्रद्वन्द्वात् तृतीयासमर्थाद् युक्ते काले छः प्रत्ययो भवति, विशेषे च अविशेषे च। राधानुराधीया रात्रिः। तिष्यपुनर्वसवीयमहः। अविशेषे राधानुराधीयम्। अद्य तिष्यपुनर्वसवीयम्। लुपं परत्वाद् बाधते।

Siddhanta Kaumudi

Up

index: 4.2.6 sutra: द्वन्द्वाच्छः


नक्षत्रद्वन्द्वाद्युक्ते काले छः स्यात् विशेषे सत्यसति च । तिष्यपुनर्वसवीयमहः । राधानुराधीया रात्रिः ॥

Neelesh Sanskrit Detailed

Up

index: 4.2.6 sutra: द्वन्द्वाच्छः


'नक्षत्रद्वन्द्वम्' इत्युक्ते द्वयोः नक्षत्रयोः एकत्रग्रहणम् । यस्मिन् काले चन्द्रमाः एकस्मात् नक्षत्रात् अग्रिमनक्षत्रे प्रविशति, तस्य कालस्य निर्देशं नक्षत्रद्वन्द्वस्य साहाय्येन वर्तमानसूत्रेण छ-प्रत्ययः भवति । यथा -

  1. राधया अनुराधया च युक्तमहः = राधानुराधा + छ → राधानुराधीयमहः / राधानुराधीया रात्रिः ।

(राधा = विशाखानक्षत्रम्)

  1. तिष्येण पुनर्वसुना च युक्तः कालः = तिष्यपुनर्वसु + छ → तिष्यपुनर्वसवीयः अद्य ।

(तिष्य = पुष्यनक्षत्रम् )

ज्ञातव्यम् -

  1. अनेन सूत्रेण उक्तः छ-प्रत्ययः विशेषकालस्य विषये अपि भवति, अविशेषकालस्य विषये अपि भवति । इत्युक्ते, अयं प्रत्ययः 'लुप्' इत्यस्यापि अपवादत्वेन आगच्छति ।

  2. एतत् नक्षत्रद्वन्द्वम् क्रमेण विद्यमानयोः नक्षत्रयोः एव भवेत्, यतः चन्द्रमाः क्रमेणैव नाक्षत्रमण्डलं भ्रमति ।

Balamanorama

Up

index: 4.2.6 sutra: द्वन्द्वाच्छः


द्वन्द्वाच्छः - द्वन्द्वाच्छः । तिष्यपुनर्वसवीयमिति । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू, ताभ्यां युक्तमहरिति विग्रहः । छस्य ईयादेशे ओर्गुणः । राधानुराधीयेति । रादेति विशाखानक्षत्रमुच्यते । राधा च अनूराधाश्च राधानूराधाः, तद्याक्ता रात्रिरित्यर्थः ।

Padamanjari

Up

index: 4.2.6 sutra: द्वन्द्वाच्छः


नक्षत्रग्रहणमनुवृतं षष्ठ।ल्न्ततया विपरिणम्यते, तच्च द्वन्द्वस्य विशेषणमित्याह - नक्षत्रद्वन्द्वादिति । राधानुराधीया रात्रिरिति । एकदेशद्वारेण रात्र्यादेर्नक्षत्रद्वययोगः । अद्य राधानुराधीयमिति । अद्येत्यस्यालिङ्गत्वेऽपि तद्विशेषणस्य नपुंसकत्वम्, लोकाश्रयत्वाल्लिङ्गस्य, लुपं परत्वाद्वाधते । च्छ इति । ननु युगपत्प्राप्तयोर्विप्रतिषेधः, न च लुप्च्छयोर्युगपत्प्रसङ्गः, प्रत्ययादर्शनस्य हि लुपसंज्ञा, तस्य कथं प्रत्ययेन सह प्रसङ्गः ? तस्मादयमत्रार्थः -'मध्ये' पवादाः पूर्वान्विधीन्बाधन्ते नोतरान्ऽ इति, एवमयं लुबण एव भवति, नास्य च्छस्य । तेनायं छाए लुपो विषये श्रूयते, एतदेव लुपं परत्वाद्वाधते च्छ इति बाधकत्वम् । परत्वादिति । यतोऽयं परस्तेन लुबस्य न भवति, तेन तद्विषयेऽप्यसौ श्रूयत इति ॥