विभाषाऽमनुष्ये

4-2-144 विभाषा अमनुष्ये प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् छः पर्वतात् च

Kashika

Up

index: 4.2.144 sutra: विभाषाऽमनुष्ये


पर्वतशब्दाच् छः प्रत्ययो भवति वा अमनुष्ये वाच्ये। पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। पर्वतीयानि फलानि, पार्वतानि फलानि। पर्वतीयमुदकम्, पार्वतमुदकम्। अमनुष्ये इति किम्? पर्वतीयो मनुष्यः।

Siddhanta Kaumudi

Up

index: 4.2.144 sutra: विभाषाऽमनुष्ये


मनुष्यभिन्नेऽर्थे पर्वताच्छो वा स्यात्पक्षेऽण् । पर्वतीयानि पार्वतीनि वा फलानि । अमनुष्ये किम् । पर्वतीयो मनुष्यः ॥

Balamanorama

Up

index: 4.2.144 sutra: विभाषाऽमनुष्ये


विभाषाऽमनुष्ये - पक्षेऽणिति । अत्यतरस्यांग्रहणादिति भावः । अत्रयुष्मदस्मदो॑रिति योगो विभज्यते । आभ्यां छो भवतीत्यर्थः । 'खञ् च' इति योगान्तरम् । आभ्यां खञ् च भवतीत्यर्थः ।अन्यतरस्या॑मिति योगान्तरम् । आभ्यां छखञौ वा स्तः, पक्षेऽणित्यर्थः । अतो न यथासह्ख्यामिति भाष्ये स्पष्टम् ।

Padamanjari

Up

index: 4.2.144 sutra: विभाषाऽमनुष्ये


यद्यत्र नञः प्रश्लेषो न स्यादसन्देहार्थम्'मनुष्ये विभाषा इत्येव ब्रूयात्, लाघवे विशेषाभावादिति मत्वा' ऽह - अमनुष्येऽभिधेय इति । अमनुष्यशब्दो यौगिकोऽत्र गृह्यते, न तु रक्षः पिशाचादिषु रूढ इति दर्शयत्युदाहरणेन पर्वतीयानि फलानीति ॥