पर्वताच्च

4-2-143 पर्वतात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् छः

Kashika

Up

index: 4.2.143 sutra: पर्वताच्च


पर्वतशब्दाच् छः प्रत्ययो भवति शैषिकः। अणोऽपवदः। पर्वतीयो राजा। पर्वतीयः पुरुषः।

Siddhanta Kaumudi

Up

index: 4.2.143 sutra: पर्वताच्च


पर्वतीयः ॥

Balamanorama

Up

index: 4.2.143 sutra: पर्वताच्च


पर्वताच्च - पर्वताच्च — इत्यादि स्पष्टम् ।