राज्ञः क च

4-2-140 राज्ञः क च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् छः

Kashika

Up

index: 4.2.140 sutra: राज्ञः क च


असंभवाद् देशाधिकारो न विशेषणम्। राज्ञः ककारश्च अन्तादेशो भवति छश्च प्रत्ययः। राजकीयम्। आदेशमात्रम् इह विधेयं, प्रत्यय्स्तु वृद्धाच् छः 4.2.114 इत्येव सिद्धः।

Siddhanta Kaumudi

Up

index: 4.2.140 sutra: राज्ञः क च


वृद्धत्वाच्छे सिद्धे तत्सन्नियोगेन कादेशमात्रं विधीयते । राजकीयम् ॥

Balamanorama

Up

index: 4.2.140 sutra: राज्ञः क च


राज्ञः क च - राज्ञः क च । राजन्शब्दाच्छः स्यात्, ककारश्चान्तादेशः ।