प्राचां कटादेः

4-2-139 प्राचां कटादेः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् छः

Kashika

Up

index: 4.2.139 sutra: प्राचां कटादेः


देशे इत्येव। तद्विशेषणं प्राग्ग्रहणम्। प्राग्देशवाचिनः कटादेः प्रातिपदिकात् छः प्रत्ययो भवति शैसिकः। अणोऽपवादः। कटनगरीयम्। कठघोषीयम्। कटपल्वलीयम्।

Siddhanta Kaumudi

Up

index: 4.2.139 sutra: प्राचां कटादेः


प्राद्गेशवाचिनः कटादेश्छः स्यात् । अणोऽपवादः । कटनगरीयम् । कटघोषीयम् । कटपल्वलीयम् ॥

Balamanorama

Up

index: 4.2.139 sutra: प्राचां कटादेः


प्राचां कटादेः - प्राचां कटादेः । कटनगरीयमिति । कटनगरो नाम प्राच्यो देशः ।