4-2-15 स्थण्डिलात् च्छयितरि व्रते प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तत्र
index: 4.2.15 sutra: स्थण्डिलाच्छयितरि व्रते
व्रते तत्र शयितरि स्थण्डिलात् अण्
index: 4.2.15 sutra: स्थण्डिलाच्छयितरि व्रते
'स्थण्डिल'शब्दात् 'यः व्रतस्य उद्देशेन शयनं करोति' तस्य निर्देशं कर्तुमण् प्रत्ययः भवति ।
index: 4.2.15 sutra: स्थण्डिलाच्छयितरि व्रते
स्थण्डिलशब्दात् सप्तमीसमर्थात् शयितर्यभिधेये यथाविहितं प्रत्ययो भवति, समुदायेन चेत् व्रतं गम्यते। व्रतम् इति शास्त्रितो नियमः उच्यते। स्थण्डिले शयितुं व्रतमस्य स्थाण्डिलो भिक्षुः। स्थाण्डिलो ब्रह्मचारी। व्रते इति किम्? स्थाण्डिले शेते ब्रह्मदत्तः।
index: 4.2.15 sutra: स्थण्डिलाच्छयितरि व्रते
तत्रेत्येव । समुदायेन चेद्व्रतं गम्यते । स्थण्डिले शेते स्थाण्डिलो भिक्षुः ॥
index: 4.2.15 sutra: स्थण्डिलाच्छयितरि व्रते
स्थण्डिलाच्छयितरि व्रते - स्थण्डिलात् । स्थण्डिलशब्दात्सप्तम्यन्ताद्व्रतनिमित्तकशयनकर्तरि वाच्ये प्रत्ययः स्यादित्यर्थः ।
index: 4.2.15 sutra: स्थण्डिलाच्छयितरि व्रते
शास्त्रित इति । संजातशास्त्र इत्यर्थः । यद्वा - तृतीयासमर्थाद्विधानेऽर्थे'प्रातिपदिकाद्धत्वर्थे' इति णिच्, कर्मणि क्तः, शास्त्रेण विहित इत्यर्थः । स्थण्डिले शयितुं व्रतमस्येति । तुमुनत्र वक्तव्यः; व्रतस्याक्रियारूपत्वात् ॥