4-2-136 गोयवाग्वोः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् वुञ् साल्वात्
index: 4.2.136 sutra: गोयवाग्वोश्च
गवि यवाग्वाम् च जातादौ प्रत्ययार्थे साल्वशब्दाद् बुञ् प्रत्ययो भवति शैसिकः। कच्छाद्यणोऽपवादः। साल्वको गौः। साल्विका यवागूः। साल्वमन्यत्।
index: 4.2.136 sutra: गोयवाग्वोश्च
साल्वाद्वुञ् । कच्छाद्यणोऽपवादः । साल्वाको गौः । साल्विका यवागूः । साल्वमन्यत् ॥
index: 4.2.136 sutra: गोयवाग्वोश्च
गोयवाग्वोश्च - गोयवाग्वोश्च । जातत्वादिना विवक्षितयोरित्यर्थः ।