गोयवाग्वोश्च

4-2-136 गोयवाग्वोः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् वुञ् साल्वात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गवि यवाग्वां च जातादौ प्रत्ययार्थे साल्वशब्दाद् वुञ् प्रत्ययो भवति शैषिकः। कच्छाद्यणोऽपवादः। साल्वको गौः। साल्विका यवागूः। साल्वमन्यत्॥

Siddhanta Kaumudi

Up

साल्वाद्वुञ् । कच्छाद्यणोऽपवादः । साल्वाको गौः । साल्विका यवागूः । साल्वमन्यत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गोयवाग्वोश्च>> - गोयवाग्वोश्च । जातत्वादिना विवक्षितयोरित्यर्थः ।

Padamanjari

Up