मनुष्यतत्स्थयोर्वुञ्

4-2-134 मनुष्यतत्स्थयोः वुञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कच्छादिभ्यः च

Kashika

Up

index: 4.2.134 sutra: मनुष्यतत्स्थयोर्वुञ्


कच्छादिभ्यः इत्येव। मनुष्ये मनुष्यस्थे च जातादौ प्रत्ययार्थे कच्छादिभ्यो वुञ् प्रत्ययो भवति। अणोऽपवादः। काछको मनुस्यः। काच्छकमस्य हसितं, जल्पितम्। काच्छिका चूडा। सैन्धवको मनुस्यः। सैन्धवनस्य हसितं, जल्पितम्। सैन्धविका चूडा। मनुष्यतत्स्थयोः इति किम्? काच्छो गौः। सैन्धवो वार्णवः।

Siddhanta Kaumudi

Up

index: 4.2.134 sutra: मनुष्यतत्स्थयोर्वुञ्


कच्छाद्यणोऽपवादः । कच्छे जातादिः काच्छको मनुष्यः । कच्छकं हसितम् । मनुष्येति किम् । काच्छो गौः ॥

Balamanorama

Up

index: 4.2.134 sutra: मनुष्यतत्स्थयोर्वुञ्


मनुष्यतत्स्थयोर्वुञ् - मनुष्यतत्स्थयोर्वुञ् । कच्छादिभ्य इत्यनुवर्तते । तदाह — कच्छादीति ।