4-2-134 मनुष्यतत्स्थयोः वुञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कच्छादिभ्यः च
index: 4.2.134 sutra: मनुष्यतत्स्थयोर्वुञ्
कच्छादिभ्यः इत्येव। मनुष्ये मनुष्यस्थे च जातादौ प्रत्ययार्थे कच्छादिभ्यो वुञ् प्रत्ययो भवति। अणोऽपवादः। काछको मनुस्यः। काच्छकमस्य हसितं, जल्पितम्। काच्छिका चूडा। सैन्धवको मनुस्यः। सैन्धवनस्य हसितं, जल्पितम्। सैन्धविका चूडा। मनुष्यतत्स्थयोः इति किम्? काच्छो गौः। सैन्धवो वार्णवः।
index: 4.2.134 sutra: मनुष्यतत्स्थयोर्वुञ्
कच्छाद्यणोऽपवादः । कच्छे जातादिः काच्छको मनुष्यः । कच्छकं हसितम् । मनुष्येति किम् । काच्छो गौः ॥
index: 4.2.134 sutra: मनुष्यतत्स्थयोर्वुञ्
मनुष्यतत्स्थयोर्वुञ् - मनुष्यतत्स्थयोर्वुञ् । कच्छादिभ्य इत्यनुवर्तते । तदाह — कच्छादीति ।