4-2-133 कच्छादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् अण्
index: 4.2.133 sutra: कच्छादिभ्यश्च
देशे इत्येव। कच्छ इत्येवमादिभ्यो देशवाचिभ्यः अण् प्रत्ययो भवति शैसिकः। वुञादेरपवादः। काच्छः। सैन्धवः। वार्णवः। कच्छशब्दो न बहुवचनविषयः, तस्य मनुस्यतत्स्थयोर्वुञर्थः पाठः। विजापकशब्दः पठ्यते, तस्य कोपधत्वादेव अणि सिद्धे ग्रहनमुत्तरार्थम्। कच्छ। सिन्धु। वर्णु। गन्धार। मधुमत्। कम्बोज। कश्मीर। साल्व। कुरु। रङ्कु। अणु। खण्ड। द्वीप। अनूप। अजवाह। विजापकः। कुलून। कच्छादिः।
index: 4.2.133 sutra: कच्छादिभ्यश्च
देशवाचिभ्योऽण् । वुञादेरपवादः । काच्छः । सैन्धवः ॥
index: 4.2.133 sutra: कच्छादिभ्यश्च
कच्छादिभ्यश्च - कच्छादिभ्यश्च । काच्छ इति । अत्र वुञोऽपवादोऽण् । सैन्धव इति । #ओर्देशे ठञोऽपवादः ।
index: 4.2.133 sutra: कच्छादिभ्यश्च
वुञोदेरपवाद इति । ये जनपदवाचिनो बहुवचनविषयाः, तेभ्यो वुञोऽपवादः, सिन्धुवर्णुशब्दाभ्यामोर्देअशे ठञः । साल्वशब्दः पठ।ल्ते - जनपदलक्षणो वुञ्मा भूदिति । ठपदातौ साल्वात्ऽ'गोयवाग्वोश्च' इति नियमार्थं भविष्यति - अपदातावेव गोयवाग्वोरेवेति, वृद्धत्वाच्छः प्राप्नोति ॥