4-2-132 कोपधात् अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
index: 4.2.132 sutra: कोपधादण्
देशे इत्येव। ककारौपधात् प्रातिपदिकादण् प्रत्ययो भवति शैसिकः। जनपदवुञोऽपवादः। अन्यत्र जनपदं मुक्त्वा पूर्वेण एव कोपधादणि सिद्धम्। ऋषिकेषु जातः आर्षिकः। माहिषिकः। अण्ग्रहणमुवर्णान्तादपि यथा स्यात्, इक्ष्वाकुषु जातः ऐक्ष्वाकः।
index: 4.2.132 sutra: कोपधादण्
माहिषिकः ॥
index: 4.2.132 sutra: कोपधादण्
कोपधादण् - कोपधादण् । माहिषिक इति । महिषिको नाम जनपदः, तत्र भव इत्यर्थः ।प्रस्थोत्तरपदे॑त्यादिना सिद्धे जनपदवुञ्बाधनार्थमिदम् ।
index: 4.2.132 sutra: कोपधादण्
किं पुनरदेशवाचिनोऽयं नेष्यते यतो देशग्रहणमनुवर्तते ? इत्यत आह - अन्यत्रेति । पूर्वेण, प्रस्थोतरपदादिसूत्रेण, एवं चोतरार्थं देशानुवृत्तिः न त्वदेशनिवृत्यर्था । नन्वदेशवाचिनः प्राग्दीव्यतीय एवाण् सिद्धः, प्रस्थोतरपदादिसूत्रं तु उदीच्यग्रामलक्षणाञो बाधनार्थम्, तत्किमुच्यते - अन्यत्र पूर्वेणैवेति, सत्यम् ; सति त्वेवमर्थे तस्यारम्भे प्रतिपदविधानातेनैव सर्वत्राण्विधिर्युक्तः, अथाण्ग्रहणं किमर्थम्, न कोपधाद्यथाविहितमित्येवोच्येत, आरम्भसामर्थ्याद्धियो विहितो न च प्राप्नोति स एव भविष्यति ? इत्यत आह - अण्ग्रहणमिति । इक्ष्वाकुशब्दाद् ठोर्देअशे ठञ्ऽ प्राप्तः, तस्मिन् जनपदवुञाबाधिते यद्यण्ग्रहणं नक्रियते पुनर्वचनाद् वुञेव स्याद्, अण्ग्रहणे त्वणेव भवति । ऐक्ष्वाक इति । दाण्डिनायनादिसूत्रेण टिलोपः, एवं चाण्ग्रहणादेवायमोर्देअशे ठञो बाधको न परत्वात् ॥