4-2-131 मद्रवृज्योः कन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
index: 4.2.131 sutra: मद्रवृज्योः कन्
मद्रवृजिशब्दाभ्यां कन् प्रत्ययो भवति शैषिकः। जनपदवुञोऽपवादः। मद्रेसु जातः मद्रकः। वृजिकः।
index: 4.2.131 sutra: मद्रवृज्योः कन्
जनपदवुञोऽपवादः । मद्रेषु जातो मद्रकः । वृजिकः ॥
index: 4.2.131 sutra: मद्रवृज्योः कन्
मद्रवृज्योः कन् - मद्रवृज्योः कन् । मद्रो वृजिश्च जनपदविशेषः । जगपदवुञोऽपवादः ।
index: 4.2.131 sutra: मद्रवृज्योः कन्
मद्रशब्दः'स्फायितञ्चि' इति रक्प्रत्ययान्तः,'वृजी वर्जने' ठिगुपधात्किःऽ इति किप्रत्ययान्तो वृजिशब्दः । जनपदवुञोऽपवाद इति । ठवृद्धादपिऽ इति ॥