अरण्यान्मनुष्ये

4-2-129 अरण्यात् मनुष्ये प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Kashika

Up

index: 4.2.129 sutra: अरण्यान्मनुष्ये


अरण्यशब्दाद् वुञ् प्रत्ययो भवति शैसिको मनुस्येऽभिधेये। औपसङ्ख्यानिकस्य णस्य अपवादः। आरण्यको मनुस्यः। पथ्याध्यायन्यायविहारमनुस्यहस्तिषु इति वक्तव्यम्। आरण्यकः पन्थाः। आरण्यकोऽध्यायः। आरण्यको न्यायः। आरण्यको विहारः। आरण्यको मनुष्यः। आरण्यको हस्ती। वा गोमयेसु। आरण्याः, आरण्यका गोमयाः। एतेषु इति किम्? आरण्याः पशवः।

Siddhanta Kaumudi

Up

index: 4.2.129 sutra: अरण्यान्मनुष्ये


वुञ् ॥ अरण्याण्ण इत्यास्यापवदः ॥<!पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वाच्यम् !> (वार्तिकम्) ॥ आरण्यकः पन्थाः, अध्यायो, न्यायो, विहारो, मनुष्यो, हस्ती वा ।<!वा गोमयेषु !> (वार्तिकम्) ॥ आरण्यकाः आरण्या वा गोमयाः ॥

Balamanorama

Up

index: 4.2.129 sutra: अरण्यान्मनुष्ये


अरण्यान्मनुष्ये - अरण्यान्मनुष्ये । आरण्यक इति । पन्था अध्यायो न्यायो विहारो मनुष्यो हस्ती वा । वा गोमयेष्विति । वार्तिकमिदम् ।

Padamanjari

Up

index: 4.2.129 sutra: अरण्यान्मनुष्ये


औपसंख्यानिकस्येति । ठरण्याण्णो वक्तव्यःऽ इत्युपसंख्यानप्राप्तस्य ।'मनुष्ये' इत्यल्पमिदमुच्यते, इत्याह - पथ्यध्यायेति । आरण्यकोऽध्याय इति । योऽरण्येऽधीयते उपनिषद्भागः स उच्यते । विहारः उ क्रीडा ॥