ओर्देशे ठञ्

4-2-119 ओः देशे ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Kashika

Up

index: 4.2.119 sutra: ओर्देशे ठञ्


वृद्धातेति नावुवर्तते, उत्तरसूत्रे पुनर्वृद्धग्रहणात्। उवर्णान्तात् देशवाचिनः प्रातिपदिकात् ठञ् प्रत्ययो भवति शैषिकः। नैषादकर्षुकः। शावरजम्बुकः। देशे इति किम्? पटोश्छात्राः पाटवाः। ठञ्ञिठयोः प्रकरणे ठञः केवलस्य अनुवृत्तिः न लभ्यते इति ठञ्ग्रहणं कृतम्।

Siddhanta Kaumudi

Up

index: 4.2.119 sutra: ओर्देशे ठञ्


उवर्णान्ताद्देशवाचिनष्ठञ् । निषादकर्षूः । नैषादकर्षकः । केऽणः <{SK834}> इति ह्रस्वः । देशे किम् । पटोश्छात्राः पाटवाः । ञिठं व्यावर्तयितुं ठञ् ग्रहणम् । वृद्धाच्छं परत्वादयं बाधते । दाक्षिकार्षुकः ॥

Balamanorama

Up

index: 4.2.119 sutra: ओर्देशे ठञ्


ओर्देशे ठञ् - ओर्देशे ठञ् । निषादकर्षूरिति । 'कश्चिद्ग्राम' इति शेषः । नैषादकर्षुक इति । उगन्तात्परत्वात्कादेशः ।

Padamanjari

Up

index: 4.2.119 sutra: ओर्देशे ठञ्


नैषादकर्षुकः, शाबरजम्बुक इति । निषादकर्षू-शबरजम्बूशब्दाभ्यां ठञ्, ठिसुसुक्तान्तात्कःऽ,'के' णःऽ इति ह्रस्वः ॥