विभाषोशीनरेषु

4-2-118 विभाषा उशीनरेषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् वृद्धात् ठञ्ञिठौ

Kashika

Up

index: 4.2.118 sutra: विभाषोशीनरेषु


वृद्धातिति वर्तते, वाहीकग्रामेभ्यः इति च। उशीनरेसु ये वाहीकग्रामाः, तद्वाचिभ्यो वृद्धेभ्यः प्रातिपदिकेभ्यः विभाषा ठञ्ञिठौ प्रत्ययौ भवतः। आह्वजालिकी, आह्वजालिका, आह्वजालीया। सौदर्शनिकी, सौदर्शनिका, सौदर्शनीया।

Siddhanta Kaumudi

Up

index: 4.2.118 sutra: विभाषोशीनरेषु


एषु ये ग्रामास्तद्वाचिभ्यो वृद्धेभ्यष्ठञ् ञिठौ वा स्तः । सौदर्शनिकी । सौदर्शनिका । सौदर्शनीया ॥

Balamanorama

Up

index: 4.2.118 sutra: विभाषोशीनरेषु


विभाषोशीनरेषु - विभाषोशीनरेषु । पूर्वसूत्रे समस्तनिर्देशेऽपि ग्रामेभ्य इत्यनुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञानात् । तदाह — एषु ये ग्रामा इति । उशीनरेषु ये ग्रामास्तद्विशेषवाचिभ्यः इत्यर्थः । सौदर्शनो नाम उशीनरदेशे कश्चिद्ग्रामः । सौदर्शनीयेति । ठञ्ञिठयोरभावे वृद्धाच्छः ।