4-2-113 न द्व्यचः प्राच्यभरतेषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् अण् गोत्रे इञः
index: 4.2.113 sutra: न द्व्यचः प्राच्यभरतेषु
द्व्यचः प्रातिपदिकात् प्राच्यभरतगोत्रादिञन्तादण् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। पैङ्गीयाः। पौष्ठीयाः। चैदीयाः। पौष्कीयाः। काशीयाः। पाशीयाः। द्व्यचः इति किम्? पान्नागाराः। प्राच्यभरतेषु इति किम्? दाक्षाः। काशीयाः इति कथमुदाहृतं, यावता काश्यादिभ्यष् ठञ् ञिठाभ्यां भवितव्यम्? न एतदस्ति। देशवाचिनः काशिशब्दस्य तत्र ग्रहणं चैदिशब्देन साहचर्यात्। गोत्रात् तु वृद्धाच्छः एव भवति। ज्ञापकादन्यत्र प्राच्यग्रहणेन भरतग्रहणं न भवतीति स्वशब्देन भरतानामुपादानं कृतम्।
index: 4.2.113 sutra: न द्व्यचः प्राच्यभरतेषु
इञश्च <{SK1333}> इत्यणोऽपवादः । प्राष्ठीयाः । काशीयाः । भरतानां प्राच्यात्वेऽपि पृथगुपादानमन्यत्र प्राच्यग्रहणे भरतानामग्रहणस्य लिङ्गम् ॥
index: 4.2.113 sutra: न द्व्यचः प्राच्यभरतेषु
न द्व्यचः प्राच्यभरतेषु - न द्वयचः । प्राच्येषु [परेषु ]भरतेषु च गोत्रेषु विद्यमानादिञन्तात् द्व्यचोऽण् न भवतीत्यर्थः । इञश्चेत्यणोऽपवादः । प्रतिषेध इत्यर्थः । प्राष्ठीया इति । प्राष्ठस्य गोत्रापत्यं प्राष्ठिः, तस्य छात्रा इत्यर्थः । काशीया इति । काशस्य गोत्रापत्यं काशिः, तस्य छात्रा इत्यर्थः । अणो निषेधे वृद्धाच्छः । सिङ्गमिति । तेन औद्दालकिः पिता, औद्दालकायनः पुत्र इत्यत्रइञः प्राचा॑मिति भरतेब्यो लुङ् न भवति ।
index: 4.2.113 sutra: न द्व्यचः प्राच्यभरतेषु
ननु च भरताः प्राच्या एव, तत्किमर्थं तेषां स्वशब्देन ग्रहणम् ? तत्राह - ज्ञापकादन्यत्रेति ।'बह्वच इञः प्राच्यभरतेषु' इत्यत्रायमर्थो ज्ञापतिः - ठन्यत्र प्राच्यग्रहणे भरतानां ग्रहणं न भवतिऽ इति । अपर आह - ज्ञापकादन्यत्रेत्यन्वयः, अन्यत्रास्यार्थस्य ज्ञापितत्वादित्यर्थः ॥