4-2-109 उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् अञ्
index: 4.2.109 sutra: उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात्
दिग्ग्रहणं निवृत्तम्। उदीच्यग्रामवाचिनः प्रातिपदिकाद् बह्वचोऽन्तोदात्तादञ् प्रत्ययो भवति शैषिकः। अणोऽपवादः। शैवपुरम्। माण्डवपुरम्। उदीच्यग्रामातिति किम्? माथुरम्। बह्वचः इति किम्? ध्वजी। ध्वाजम्। अन्तोदात्तातिति किम्? शार्करीधानम्। शर्करीधानशब्दे लित्स्वरेण धानशब्द उदात्तः।
index: 4.2.109 sutra: उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात्
अञ् स्यात् । शैवपुरम् ॥
index: 4.2.109 sutra: उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात्
उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् - उदीच्यग्रामाच्च । शैवपुरमिति । उत्तरदेशे शिवपुरं नाम ग्रामविशेषः । तत्र भवमित्यर्थः । समासस्येत्यन्तोदात्तः शिवपुरशब्दः । बह्वचः किम् । ङीषन्तो ध्वञ्जी नाम उत्तरदेशे ग्रामविशेषः । तत्र भवो ध्वाञ्जः । अन्तोदात्तात्किम् । शार्करीधनाम् । कृदुत्तरपदप्रकृतिस्वरेण लित्स्वरस्यैवावस्थानान्मध्योदात्तोऽयम् ।
index: 4.2.109 sutra: उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात्
शैवपुरमिति ।'प्रस्थपुरवहान्तात्' इति वुञ् न भवति;'वृद्धात्' इति तत्र वर्तते ॥