मद्रेभ्योऽञ्

4-2-108 मद्रेभ्यः अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् दिक्पूर्वपदात्

Kashika

Up

index: 4.2.108 sutra: मद्रेभ्योऽञ्


दिक्पूर्वपदातित्येव। दिक्पूर्वपदात् मद्रशब्दादञ् प्रत्ययो भवति शैषिकः। पौर्वमद्रः। आपरमद्रः। दिशोऽमद्राणाम् 7.3.13 इति पर्युदासादादिवृद्धिरेव।

Siddhanta Kaumudi

Up

index: 4.2.108 sutra: मद्रेभ्योऽञ्


दिक्पूर्वपदादित्येव । दिशोऽमद्राणाम् <{SK1399}> इति मद्रपर्युदासादादिवृद्धिः । पौर्वमद्रः । आपरमद्रः ॥

Balamanorama

Up

index: 4.2.108 sutra: मद्रेभ्योऽञ्


मद्रेभ्योऽञ् - मद्रेभ्योऽञ् । इत्येवेति । दिक्पूर्वान्मद्रशब्दादञित्यर्थः । पर्युदासादिति । उत्तरपदवृद्धेः पर्युदासे सति आदिवृद्धिरित्यर्थः । बहुवचनाज्जनपदवाचिन एव ग्रहणम् । पौर्वमद्र इति । पूर्वेषु मद्रेषु भव इत्यर्थः ।

Padamanjari

Up

index: 4.2.108 sutra: मद्रेभ्योऽञ्


मद्रशब्दो जनपदवचनः, बहुवचननिर्देशो जनपदवाचिनः परिग्रहार्थः, तेन मद्रपर्यायो न गृह्यते । पौर्वमद्र इति । मद्रैकदेशे मद्रशब्दस्य वृतेर्दिक्शब्देन सामानाधिकरण्ये सति'तद्धितार्थ' इति समासः ॥