दिक्पूर्वपदादसंज्ञायां ञः

4-2-107 दिक्पूर्वपदात् असञ्ज्ञायां ञः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Kashika

Up

index: 4.2.107 sutra: दिक्पूर्वपदादसंज्ञायां ञः


असंज्ञायाम् इति प्रकृतिविशेषणम्। दिक्पूर्वपदात् प्रातिपदिकातसंज्ञाविषयात् ञःप्रत्ययो ह्बवति शैषिकः। अणोऽपवदः। पौर्वशालः। दाक्षिणशालः। आपरशालः। असंज्ञायाम् इति किम्? पूर्वैषुकामशमः। अपरैषुकामशमः। दिक्षङ्ख्ये संज्ञायाम् 2.1.50 इति समासः। प्राचां ग्रामनगराणाम् इति उत्तरपदवृद्धिः। पदग्रहणं स्वरूपविधिनिरासार्थम्।

Siddhanta Kaumudi

Up

index: 4.2.107 sutra: दिक्पूर्वपदादसंज्ञायां ञः


अणोपवादः । पौर्वशालः । असंज्ञायां किम् । संज्ञाभूतायाः प्रकृतेर्माभूत् । पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः ।प्राचां ग्रामनगरणाम् <{SK1400}> इत्युत्तरपदवृद्धिः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.2.107 sutra: दिक्पूर्वपदादसंज्ञायां ञः


अस्माद्भवाद्यर्थे ञः स्यादसंज्ञायाम्॥

Balamanorama

Up

index: 4.2.107 sutra: दिक्पूर्वपदादसंज्ञायां ञः


दिक्पूर्वपदादसंज्ञायां ञः - दिक्पूर्वपदात् । पञ्चम्यर्थे सप्तमी । असंज्ञाभूताद्दिक्पूर्वपदकाञ्ञः स्यादित्यर्थः । पौर्वशाल इति । पूर्वस्यां शालायां भव इत्यर्थे 'तद्धितार्थ' इति समासाञ्ञः ।

Padamanjari

Up

index: 4.2.107 sutra: दिक्पूर्वपदादसंज्ञायां ञः


असंज्ञायामिति । न चैवमसंज्ञाया इति पञ्चम्या निर्देशः, विषयसप्तम्यापि तदर्थलाभादित्याह - संज्ञाविषयादिति । पौर्वशाल इति । पूर्वस्यां शालायां भव इति तद्धितार्थे समासः, ततः प्रत्ययः । पदग्रहणमित्यादि ।'दिक्पूर्वाद्' इत्युच्यमाने स्वरूपं स्यात्, ततश्च दिग्गज इत्यादेरेवस्यात् । पदग्रहणे तु सति दिग्विशेषवाचिनां ग्रहणं भवति, कथम् ? व्यधिकरणपदो बहुव्रीहिः - दिशः पूर्वपदमस्मिन्निति,'दिशः' इति वाचकापेक्षया षष्ठी, दिशो वाचकं पूर्वपदस्मिन्नित्यर्थः ॥