वर्णौ वुक्

4-2-103 वर्णौ वुक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् कन्थायाः ठक्

Kashika

Up

index: 4.2.103 sutra: वर्णौ वुक्


कन्थायाः इत्येव। वर्णौ या कन्था तस्या वुक् प्रत्ययो भवति शैषिकः। ठकोऽपवादः। वर्णुर्नाम नदः, तत्समीपो देशो वर्णुः। तद्विषयार्थवाचिनः कन्थाशब्दादयं प्रत्ययः। तथा हि जातं हिमवत्सु कान्थकम्।

Siddhanta Kaumudi

Up

index: 4.2.103 sutra: वर्णौ वुक्


वर्णुर्नदस्तस्य समीपदेशो वर्णुः, तद्विपयार्थवाचिकन्थाशब्दाद्वुक् स्यात् । यथा हि जातं हिमवत्सु कान्थकम् ॥

Balamanorama

Up

index: 4.2.103 sutra: वर्णौ वुक्


वर्णौ वुक् - वर्णौ वुक् । वर्णुसमीपेति । वर्णुर्नाम सिन्धुनदः, तस्याऽदूरभव इत्यर्थे सुवास्त्वादित्वादणोजनपदे लुबि॑ति लुप् । तथाच वर्णुसमीपदेशो वर्णुः, तस्मिन् या कन्था तद्वाचकाद्वक्प्रत्यय इति यावत् ।

Padamanjari

Up

index: 4.2.103 sutra: वर्णौ वुक्


तत्समीपो देशो वर्णुरिति । ठदूरभवश्चऽ इत्यर्थे'सुवास्त्वादिभ्यो' ण्ऽ इत्यण्, तस्य'जनपदे लुप्' इति लुप् । तद्विषयार्थवाचिन इति । स वर्णुर्देअशो विषयो यस्यार्थस्य तद्वाचिन इत्यर्थः । विषयग्रहणेन वर्णाविति विषयसप्तमी दर्शयति ॥