4-2-102 कन्थायाः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
index: 4.2.102 sutra: कन्थायाष्ठक्
कन्थाशब्दात् ठक् प्रत्ययो भवति शैषिकः। कान्थिकः।
index: 4.2.102 sutra: कन्थायाष्ठक्
कान्थिकः ॥
index: 4.2.102 sutra: कन्थायाष्ठक्
कन्थायाष्ठक् - कन्थायाष्ठक् । तिर्यक्स्यूतबहुवस्त्रखण्डसमूहः कन्था । देशविशेष इत्यन्ये ।