कन्थायाष्ठक्

4-2-102 कन्थायाः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Kashika

Up

index: 4.2.102 sutra: कन्थायाष्ठक्


कन्थाशब्दात् ठक् प्रत्ययो भवति शैषिकः। कान्थिकः।

Siddhanta Kaumudi

Up

index: 4.2.102 sutra: कन्थायाष्ठक्


कान्थिकः ॥

Balamanorama

Up

index: 4.2.102 sutra: कन्थायाष्ठक्


कन्थायाष्ठक् - कन्थायाष्ठक् । तिर्यक्स्यूतबहुवस्त्रखण्डसमूहः कन्था । देशविशेष इत्यन्ये ।