संज्ञायाम्

4-1-72 सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ऊङ् कद्रुकमण्डल्वोः

Kashika

Up

index: 4.1.72 sutra: संज्ञायाम्


कद्रुकमण्डलुशब्दाभ्यां संज्ञायां विषये स्त्रियाम् ऊङ् प्रत्ययो भवति। अच्छन्दोर्थं वचनम्। कद्रूः। कमण्डलूः। संज्ञायाम् इति किम्? कद्रुः। कमण्डलुः।

Siddhanta Kaumudi

Up

index: 4.1.72 sutra: संज्ञायाम्


कद्रुकमण्डल्वोः संज्ञायां स्त्रियामूङ् स्यात् । कद्रूः । कमण्डलूः । संज्ञायां किम् ? कद्रुः । कमण्डलुः । अच्छन्दोऽर्थं वचनम् ॥

Balamanorama

Up

index: 4.1.72 sutra: संज्ञायाम्


संज्ञायाम् - संज्ञायाम् । कद्रुकमण्जल्वोरिति ऊङिति चानुवर्तते, स्त्रियामित्यधिकृतम् । तदाह — कद्रकमणाडल्वोरित्यादि । अच्छन्दोऽर्थमिति । पूर्वसूत्रे छन्दसीत्युक्तत्वाल्लोके संज्ञायामप्राप्तावयमारम्भः । कद्रूरिति । नागानां मातुः संज्ञा । एतच्च महाभारतादौ स्पष्टम् । कमण्डलूरिति । कस्यचिन्मृगस्य संज्ञा । अत एवचतुष्पाद्भ्यो ढ॑ञित्यत्र कामम्जलेय इत्युदाहरिष्यते । पात्रपर्यायस्तु नोदाहरणं, तस्य स्त्रीलिङ्गत्वाऽभावात् ।