कद्रुकमण्डल्वोश्छन्दसि

4-1-71 कद्रुकमण्डल्वोः छन्दसि प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ऊङ्

Kashika

Up

index: 4.1.71 sutra: कद्रुकमण्डल्वोश्छन्दसि


कद्रुशब्दात् कमण्डलुशब्दाच् च छन्दसि चिषये स्त्रियां ऊङ् प्रत्ययो भवति। कद्रूश्च वै सुपर्णी अ। मा स्म कमण्डलूं शूद्राय दद्यात्। छन्दसि इति किम्? कद्रुः। कमण्दलुः। गुग्गुलुमधुजतुपतयालूनाम् इति वक्तव्यम्। गुगुलूः। मधूः। जतूः। पतयालूः।

Siddhanta Kaumudi

Up

index: 4.1.71 sutra: कद्रुकमण्डल्वोश्छन्दसि


उङ् स्यात् । कद्रूश्च वै कमण्डलूः ।<!गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम् !> (वार्तिकम्) ॥ गुग्गुलूः । मधूः । जतूः । पतयालूः । अव्ययात्त्यप् <{SK1324}> ।<!आविष्ट्यस्योपसंख्यानं छन्दसि !> (वार्तिकम्) ॥ आविष्ट्यो वर्धते (आ॒विष्ट्यो॑ वर्धते) ॥

Padamanjari

Up

index: 4.1.71 sutra: कद्रुकमण्डल्वोश्छन्दसि


गुग्गुल्वादीनां च्छन्दसि व्यत्ययेन स्त्रीत्वम् । पतयालुशब्दः'स्पृहिगृहि' इत्यादिनाऽऽलुजन्तः ॥