4-1-71 कद्रुकमण्डल्वोः छन्दसि प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ऊङ्
index: 4.1.71 sutra: कद्रुकमण्डल्वोश्छन्दसि
कद्रुशब्दात् कमण्डलुशब्दाच् च छन्दसि चिषये स्त्रियां ऊङ् प्रत्ययो भवति। कद्रूश्च वै सुपर्णी अ। मा स्म कमण्डलूं शूद्राय दद्यात्। छन्दसि इति किम्? कद्रुः। कमण्दलुः। गुग्गुलुमधुजतुपतयालूनाम् इति वक्तव्यम्। गुगुलूः। मधूः। जतूः। पतयालूः।
index: 4.1.71 sutra: कद्रुकमण्डल्वोश्छन्दसि
उङ् स्यात् । कद्रूश्च वै कमण्डलूः ।<!गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम् !> (वार्तिकम्) ॥ गुग्गुलूः । मधूः । जतूः । पतयालूः । अव्ययात्त्यप् <{SK1324}> ।<!आविष्ट्यस्योपसंख्यानं छन्दसि !> (वार्तिकम्) ॥ आविष्ट्यो वर्धते (आ॒विष्ट्यो॑ वर्धते) ॥
index: 4.1.71 sutra: कद्रुकमण्डल्वोश्छन्दसि
गुग्गुल्वादीनां च्छन्दसि व्यत्ययेन स्त्रीत्वम् । पतयालुशब्दः'स्पृहिगृहि' इत्यादिनाऽऽलुजन्तः ॥