संहितशफलक्षणवामादेश्च

4-1-70 संहितशफलक्षणवामादेः च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ऊङ् ऊरूत्तरपदात्

Kashika

Up

index: 4.1.70 sutra: संहितशफलक्षणवामादेश्च


संहित शफ लक्षण वाम इत्येवमादेः प्रातिपदिकादूरूत्तरपदात् स्त्रियाम् ऊङ् प्रत्ययो भवति। अनौपम्यार्थ आरम्भः। संहितोरूः। शफोरूः। लक्षणोरूः। वामोरूः। सहितसहाभ्यां चेति वक्तव्यम्। सहितोरूः। सहोरूः।

Siddhanta Kaumudi

Up

index: 4.1.70 sutra: संहितशफलक्षणवामादेश्च


अनौपम्यार्थं सूत्रम् । संहितोरूः । सैव शफोरूः । शफौ खुरौ ताविव संश्लिष्टत्वादुपचारात् । लक्षणशब्दादर्शआद्यच् । लक्षणोरूः । वामोरूः ।<!सहितसहाभ्यां चेति वक्तव्यम् !> (वार्तिकम्) ॥ हितेन सह सहितौ ऊरू यस्याः सा सहितोरूः । सहेते इति सहौ ऊरू यस्याः सा सहोरूः । यद्वा विद्यमानवचनस्य सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.1.70 sutra: संहितशफलक्षणवामादेश्च


अनौपम्यार्थं सूत्रम्। संहितोरूः। शफोरूः। लक्षणोरूः। वामोरूः॥

Balamanorama

Up

index: 4.1.70 sutra: संहितशफलक्षणवामादेश्च


संहितशफलक्षणवामादेश्च - संहितशफ । संहित शफ लक्षण वाम एतत्पूर्वपदादप्यूरूत्तरपदादूङ् ऊरू यस्या इति विग्रहः । सैव शफोरूरिति । संहितोरूरेव शफोरूरित्यनेनोच्यत इत्यर्थः । शफशब्दं विवृणोतिशपौ खुराविति । यद्यपिशफं क्लीबे खुरः पुमा॑नित्यमरस्तथापिशफः खुरे गवादीना॑मिति [हेम] चन्द्रकोशात्पुंस्त्वमिति भावः । ननु शफत्वमूर्वोः प्रत्यक्षविरुद्धमित्यत आह — ताविवेति । यतः शफाविव, अत ऊरू शफशब्देनोच्येते इत्यर्थः । कुतस्तत्सादृश्यमित्यत आह — संश्लिष्टत्वादिति । तर्ह्रुपमानवाचिपूर्वपदत्वादेव सिद्धमित्यत आह — उपचारादिति । शफवद्वास्तवं संश्लिष्टत्वमवलम्ब्या शफत्वस्य आरोपादित्यर्थः । एवं च शफशब्दात्तत्सादृश्याऽप्रतीतेर्नोक्तदोष इति भावः । लक्षणोरूरिति । लक्षणौ ऊरू यस्या इति विग्रहः । ननु मार्दवादिगुणपर्यायस्य लक्षणशब्दस्य कथमूरुशब्दसामानाधिकरण्यमित्यत आह — लक्षणशब्दादिति । लक्षणमनयोरस्तीति विग्रहे लक्षणशब्दादर्शाअदिभ्योऽजित्यच्प्रत्यय इत्यर्थः । तथाच लक्षणयुर्तौ इत्यर्थलाभादिह नोक्तदोष इति भावः । वामोरूरिति । वामौ=सुन्दरौ ऊरू यस्या इति विग्रहः ।वामौ वल्गुप्रतीपौ द्वौ॑ इत्यमरः ।सहितेति । 'सहित' 'सह' आब्यां परो य ऊरुशब्दस्तस्मादपि ऊङ् स्यादिति वक्तव्यमित्यर्थः । ननु संहितग्रहणेनैव एकदेशविकृतन्यायेन सिद्धे पुनः सहितग्रहणं व्यर्थमित्यत आह — हितेनेति । हितेन सहेति विग्रहेतेन सहे॑ति बहुव्रीहौवोपसर्जनस्ये॑ति सभावे सहितशब्द इत्यर्थः । ननु सहशब्दस्य विद्यमानवचनत्वे सहोरूरित्यत्र सहशब्दप्रयोगो व्यर्थ इत्यत आह — सहेते इति ।रतिकालिकमर्दन॑मिति शेषः । विद्यमानवचनत्वेऽपि सहशब्दस्य न वैयथ्र्यामित्याह-यद्वेति । अतिशयेन विद्यमानत्वं विवक्षितमिति न वैयथ्र्यमिति भावः ।

Padamanjari

Up

index: 4.1.70 sutra: संहितशफलक्षणवामादेश्च


संहितशब्दः सहितपर्यायः, लक्षणशब्दोऽर्शाअद्यच्प्रत्ययान्तः, वामशब्दः शोभनपर्यायः । सहितसहाभ्यां चेति ।'समो वा हितततयोः' इति मलोपे सति यः सहितशब्दस्तस्य संहितग्रहणेनैव सिद्धम्, एकदेशविकृतस्यानन्यत्वात् । यस्तु सह हितेन वर्तते इति व्युत्पन्नः सहितशब्दस्तस्येदं ग्रहणमित्याहुः । सहोरूरिति । सहेते इति सहौ, तादृशावूरू यस्या इत्यर्थः । विद्यमानस्य वा सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः ॥