4-1-59 दीर्घजिह्वी च छन्दसि प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष्
index: 4.1.59 sutra: दीर्घजिह्वी च च्छन्दसि
दीर्घजिह्वी इति छन्दसि विषये निपात्यते। संयोगोपधत्वादप्राप्तो ङीष् विधीयते। दीर्घजिह्वी वै देवानां हव्यमवालेट्। चकारः संज्ञानुकर्षणार्थः। दीर्घजिह्वी इति निपातनं नित्यार्थम्।
index: 4.1.59 sutra: दीर्घजिह्वी च च्छन्दसि
संयोगोपधत्वादप्राप्ते ङीष् विधीयते । आसुरी वै दीर्घजिह्वी देवानां यज्ञवाट् ॥
index: 4.1.59 sutra: दीर्घजिह्वी च च्छन्दसि
निपातनं नित्यार्थमिति ।'दीर्घजिह्वात्' इत्युच्यमाने प्रकृतस्य ङीषो विकल्पितत्वादिहापि विकल्पो विज्ञायते ॥