4-1-55 नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात् च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष् व स्वाङ्गात् च उपसर्जनात् असंयोगोपधात्
index: 4.1.55 sutra: नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च
स्वाङ्गाच् च उपसर्जनातित्येव। बह्वज्लक्षणे संयोगोपधलक्षणे च प्रतिषेधे प्राप्ते वचनम्। सहनञ्विद्यमानलक्षणस् तु प्रतिषेधो भवत्येव। नासिकाऽअद्यन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति। तुङ्गनासिकी, तुङ्गनासिका। तिलोदरी, तिलोदरा। बम्बोष्ठी, बम्बोष्ठा। दीर्घजङ्घी, दीर्घजङ्घा। समदन्ती, समदन्ता। चारुकर्णी, चारुकर्णा। तीक्षणशृङ्गी, तीक्ष्णशृङ्गा। पुच्छाच् चेति वक्तवय्म्। कल्याणपुच्छी, कल्याणपुच्छा। कबरमणिविषशरेभ्यो नित्यम्। कबरपुच्छी। मणिपुच्छी। विषयुच्छी। शरपुच्छी। उपमानात् पक्षाच् च पुच्छात् च। उलूकपक्षीसेना। उलूकपुच्छी शाला।
index: 4.1.55 sutra: नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च
एभ्यो वा ङीष् स्यात् । आद्ययोर्बह्वज्लक्षणो निषेधो बाध्यते । पुरस्तादपवादन्यायात् । ओष्ठादीनां पञ्चानां तु असंयोगोपधादिति पर्युदासे प्राप्ते वचनम् । मध्येऽपवादन्यायात् । सहनञ्लक्षणस्तु प्रतिषेधः परत्वादस्य बाधकः । तुङ्गनासिकी । तुङ्गनासिका इत्यादि । नेह । सहनासिका । अनासिका । अत्र वृत्तिः ॥ (वृ) अङ्गगात्रकण्ठेभ्यो वक्तव्यम् ॥ स्वङ्गी । स्वङ्गेत्यादि । एतच्चानुक्तसमुच्चयार्थेन चकारेण सङ्ग्राह्यमिति केचित् । भाष्याद्यनुक्तत्वादप्रमाणमिति प्रामाणिकाः । अत्र वार्तिकानि ।<!पुच्छाच्च !> (वार्तिकम्) ॥ सुपुच्छी । सुपुच्छा ॥<!कबरमणिविषशरेभ्यो नित्यम् !> (वार्तिकम्) ॥ कबरं चित्रं पुच्छं यस्याः सा कबरपुच्छी मयूरी इत्यादि ।<!उपमानात्पक्षाच्च पुच्छाच्च !> (वार्तिकम्) ॥ नित्यमित्येव । उलूकपक्षी शाला । उलूकपुच्छी सेना ॥
index: 4.1.55 sutra: नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च
नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च - नासिकोदरोष्ठ । अस्वाङ्गपूर्वपदाद्वा॑ इत्यतो वेति, 'अन्यतो ङीष्' इत्यतो ङीषिति चानुवर्तते । तदाह — एभ्य इति । उपसर्जनभूतनासिकादिशब्दान्तेभ्य इत्यर्थः , पूर्वसूत्रादुपसर्जानादित्यनुवृत्तेः । ननुस्वाङ्गाच्चे॑ति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह — आद्ययोरिति । नासिकोदरशब्दयोर्विषये 'न क्रोडादिबह्वचः' इति निषेधः प्राप्तः सोऽनेन ङीष्विकल्पविधिना वाध्यत इत्यर्थः । बह्वज्लक्षणनिषेधस्तु सुजघनेत्यादौ सावकाश इति भावः । ननु सहनासिका, अनासिका, सहोदरा, अनुदरा #इत्यत्रसहनञ्विद्यमानपूर्वाच्चे॑ति निषेधोऽप्यनेन वाध्यतां, 'सहनञ्' इत्यस्य सकेशा अकेशा इत्यादौ सावकाशत्वादित्य आह — पुरस्तादिति ।पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान् इति न्यायादित्यर्थः । ततश्चसहनञि॑ति निषेधोन क्रोडादि॑सूत्रे व्यवहितत्वात्नासिकोदर; इत्यनेन बाधं नार्हतीत्यर्थः । ओष्ठादिपञ्चकस्य प्रयोजनमाह — ओष्ठादीनामिति । सुगुल्फोत्यादावसंयोगापधादित्यस्य सावकाशत्वादिति भावः । ननु सहोष्ठा, अनोष्ठा इत्यादौसहनञि॑ति निषेधोऽप्यनेन बाध्यतामित्यत आह — मध्येऽपवादेति ।मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इत#इ न्यायादित्यर्थः । ननु 'नासिकोदर' इति ङीष्विकल्पस्तुङ्गनासिकीत्यादौ सावकाशः,सहन॑ञिति निषेधस्तु सहकेशेत्यादौ सावकाशः, सहनासिकेत्यादौ तूभयप्राप्तौ कतरस्या बाध इत्यत आह — सहनञ्लक्षणस्त्विति । अस्येति । 'नासिकोदर' इति हीष्विकल्पविधेरित्यर्थः । तुङ्गनासिकी तुङ्गनासिकेति । 'न क्रोडादिबह्वचः' इति बह्वज्लक्षणङीष्निषेधं बाधित्वा 'नासिकोदर' इति विकल्पः । इत्यादीति । कुम्भोदरी-कुम्भोदरा । अत्र बह्वज्लक्षणङीष्निषेधं बाधित्वा ङीष्विकल्पः । बिम्बोष्ठी-विम्बोष्ठा । सुजङ्घी-सुजङ्घा । शुभ्रदन्ती-शुब्रादन्ता.सुकर्णी-सुकर्णा । सुश्रह्गी-सुशृङ्दा । ओष्ठादिषु संयोगोपधत्वेऽपि ङीष्विकल्पः । सहनासिकेति । सहशब्दोविद्यमानवचनः, सह नासिका यस्या इति विग्रहः । अविद्यमाना नासिका यस्या इति च विग्रहः । इह उभयत्रापिसहनञ्विद्यमाने॑ति ङीष्निषेधो नतु 'नासिकोदर' इति ङीष्विकल्प इत्यर्थः । वक्तव्यमिति ।वा ङी॑षितीति शेषः संयोगापधत्वाद्ववचनम् । स्वङ्गीतचि । सु=शोभनानि अङ्गानि यस्या इति विग्रहः । सुगात्री-सुगात्रा । सुकण्ठी-सुकण्ठा । वृत्तिग्रन्थस्य मूलं दर्शयति — एतच्चेति । प्रामाणिका इति । एवं च तन्वङ्गी, सुगात्री, कलकण्ठी त्यपभ्रंशा एवेति भावः ।पुच्छाच्चेति । संयोगापधत्वेऽपि पुच्छशब्दान्तान्ङीष्वेति वक्तव्यमित्यर्थः ।कबरमणीति । कबरादिभ्यः परो यः पृच्छशब्दस्तदन्तान्नित्यं ङीषिति वक्तव्यमित्यर्थः ।पुच्छाच्चे॑त्युक्ताविकल्पापवादः । कबरमित्यस्य व्याख्यानं त्रित्रमिति । इत्यादीति । मणिपुच्छी वृश्चकी । विषपुच्छी । शरपुच्छी पक्षिजातिविशेषः ।उपमानादिति । उपमानात्परौ यौ पक्षपुच्छशब्दौ तदन्तादपि ङीषित्यर्थः । नित्यमित्येवेति । नित्यमित्यनुवर्तत एवेत्यर्थः । विकल्पापवादः । उलूकपक्षी शालेति । उलूकः पक्षिविशेषः, उलूकपक्षाविव पक्षौ पार्ो यस्या इति विग्रहः ।सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्य उत्तरपदलोपश्च॑ इति समासः । संयोगोपधत्वादप्राप्ते विधिः । उलूकपुच्छी सेनेति । उलूकपुच्छमिव पुच्छ=पश्चिमान्तो यस्या इति विग्रहः । पूर्वपदे बहुव्रीहिः ।पुच्छाच्चे॑ति विकल्पस्यापवादः ।
index: 4.1.55 sutra: नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च
सहनिञ्विद्यमानलक्षणस्तु प्रतिषेधो भवत्येवेति । कथम् ? नासिकोदरयोस्तावदयं योगः पुरस्तादपवादन्यायेनानन्तरं बह्वज्लक्षणमेव प्रतिषेधं बाधते, ओष्ठादिष्वपि मध्येऽपवादन्यायेन पूर्वं संयोगोपधलक्षणंमेव प्रतिषेधं बाधते, न सहादिलक्षणम्; अतोऽसौ भवत्येव - सनासिका, अनासिका, विद्यमाननासिकेति । बिम्बोष्ठीति । ठोत्वोष्ठायोर्वा समासे पररूपं वक्तव्यम्ऽ इति पररूपम् । कबरपुच्छीति । कबरमुनानावर्णं पुच्छमस्याः सा मयूरी । मणिः पुच्छमस्याः मणिपुच्छी, विषं पुच्छमस्याः विषपुच्छी वृश्चिकी । उलूक इव पक्षोऽस्याः उलूक इव पुच्छमस्या इति विग्रहः ॥