क्तादल्पाख्यायाम्

4-1-51 क्ताद् अल्पाख्यायाम् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष् करणपूर्वात्

Kashika

Up

index: 4.1.51 sutra: क्तादल्पाख्यायाम्


करणपूर्वातित्येव। करणपूर्वात् प्रातिपदिकात् क्तान्तादल्पाख्यायां ङीष् प्रत्ययो भवति। अल्पाख्यायाम् इति समुदायोपाधिः। अभ्रविलिप्ती ख्यौः। सूपविलिप्ती पात्री। अल्पसूपा इत्यर्थः। अल्पाख्यायाम् इति किम्? चन्दनानुलिप्ता ब्राह्मणी।

Siddhanta Kaumudi

Up

index: 4.1.51 sutra: क्तादल्पाख्यायाम्


करणादेः क्तान्तात् स्त्रियां ङीष् स्यादल्पत्वे द्योत्ये । अभ्रलिप्ती द्यौः अल्पाख्यायां किम् ?चन्दनलिप्ताङ्गना ॥

Balamanorama

Up

index: 4.1.51 sutra: क्तादल्पाख्यायाम्


क्तादल्पाख्यायाम् - क्तादल्पाख्यायां । करणादेरिति । करणपूर्वादित्यनुवृत्तेरिति भावः । क्तान्तादिति । क्तान्तान्तादित्यर्थः, प्रत्ययग्रहणपरिभाषालब्धक्तान्तेन प्रातिपदिकस्य विशेषणात् । अदन्तादिति । 'अत' इत्यनुवृत्तेरिति भावः । अल्पत्वे द्योत्ये इति ।अल्पाख्याया॑मिति समुदायोपाधिः । अल्पत्वं करणगतं क्रियागतं वा । अभ्रलिप्ती द्यौरिति । अभ्रैरल्पैराच्छन्नेत्यर्थः । अभ्रैरीषदाच्छन्नेति वा ।

Padamanjari

Up

index: 4.1.51 sutra: क्तादल्पाख्यायाम्


अल्पाख्यायामिति समुदायोपाधिरिति । ननु चाल्पैरभ्रैर्विलिप्तेति पूर्वपदार्थस्यैवाल्पता गम्यते, न विलिप्तार्थस्य ? एवं मन्यते - अभ्राणांमल्पत्वे सति तद्विलेपनस्याल्पत्वमवश्यम्भावीति । अभ्रविलिप्तीति । वृतौ गतार्थत्वादल्पशब्दस्याप्रयोगः । चन्दनानुलिप्तेति । बहुलेन चन्दनेनानुलिप्तेत्यर्थः । कृद्ग्रहणपरिभाषया समुदायस्य क्तान्तत्वम् ॥