क्रीतात् करणपूर्वात्

4-1-50 क्रीतात् करणपूर्वात् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष्

Kashika

Up

index: 4.1.50 sutra: क्रीतात् करणपूर्वात्


करणं पूर्वमस्मिन्निति करणपूर्वं प्रतिपदिकम्। क्रीतशब्दान्तात् प्रातिपदिकात् करणपूर्वात् स्त्रियां ङीप् प्रत्ययो भवति। वस्त्रेण क्रियते सा वस्त्रक्रीती। वसनक्रीती। करणपूर्वातिति किम्? सुक्रीता। दुष्क्रीता। इह कस्मान् न भवति, सा ही तस्य धनक्रीती प्राणेभ्योऽपि गरीयसी इति? टाबन्तेन समसः। अतः इति चातुवर्तते। गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः इति बहुलं तदुच्यते, कर्तृकरणे कृता बहुलम् 2.1.32 इति।

Siddhanta Kaumudi

Up

index: 4.1.50 sutra: क्रीतात् करणपूर्वात्


क्रीतान्ताददन्तात्करणादेः स्त्रियां ङीष् स्यात् । वस्त्रक्रीती । क्वचिन्न । धनक्रीता ॥

Laghu Siddhanta Kaumudi

Up

index: 4.1.50 sutra: क्रीतात् करणपूर्वात्


क्रीतान्ताददन्तात् करणादेः स्त्रियां ङीष् स्यात्। वस्त्रक्रीती। क्वचिन्न। धनक्रीता॥

Padamanjari

Up

index: 4.1.50 sutra: क्रीतात् करणपूर्वात्


पूर्वशब्दोऽवयववचन इत्याह - करणं पूर्वमस्मिन्नित्यादि । व्यवस्थावाचिनि तु पूर्वशब्दे करणं पूर्वमस्मादिति वाच्यं स्यात् । एवं च क्रीतस्य करणवाचिशब्दान्तरमवयवो नोपपद्यत इति तद्व्यतिरिक्तमेव प्रातिपदिकं करणपूर्वत्वेन विशेष्यते, क्रीतशब्देनापि विशेषितस्यैव विशेषणातदन्तविधिरित्याह - क्रीतशब्दान्तात्प्रातिपदिकादिति । यदि तु व्यवस्थावाचिनं पूर्वशब्दमाश्रित्य क्रीतशब्दो विशेष्यति - करणं पूर्वमस्मादिति, ततो वाक्येऽपि स्याद् - अश्वेन क्रीतेति । तस्मादवयववाची पूर्वशब्दः, प्रातिपदिकं च विशेष्यमिति सम्यगुक्तम् । वस्त्रक्रीतिति ।'गतिकारकोपपदानाम्' इति वचनात् प्रागेव सुबुत्पतेः क्रीतशब्देन सह समासः । चाबन्तेन समास इति । एकादेशस्य पूर्वं प्रत्यन्तवत्वात्कृदन्तताया अविघातादविरुद्धष्टाबन्तेन समासः । अथ टाबन्तेनापि समासे कस्मादेवात्र न भवति ? तत्राह - अत इतीति । ननूदाहरणवत्प्रागेव टाबुत्पतेरत्रापि समासः प्राप्नोति, वक्तव्यो वा विशेषः ? अत आह - गतिकारकोपपदानामित्यादि । न तत्र बहुलग्रहणमस्तीति चेतत्राह - कर्तृकरणे कृता बहुलमिति ।'कर्तृकरणे कृता बहुलम्' इत्यनेन तावदत्र समासः, स च बहुलग्रहणात् प्राक् सुबुत्पतेः क्वचिद्भवति, क्वचिदुत्पन्ने सुपीति मन्यते । एतावतैव च बहुलं तदुच्यते इति सामन्येनोक्तम्, न पुनः'कर्तृकरणे कृता बहुलम्' इत्ययमेव समासः प्राक् सुबुत्पतरिष्यते । यथा तु भाष्यं तथा नैतदिष्यते ॥