नित्यं छन्दसि

4-1-46 नित्यं छन्दसि प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष् बह्वादिभ्यः च

Kashika

Up

index: 4.1.46 sutra: नित्यं छन्दसि


बह्वादिभ्यः छन्दसि विषये नित्यं स्त्रियां ङीष् प्रत्ययो भवति। बह्वीषु हित्वा प्रपिबन्। बह्वी नाम ओषधी भवति। नित्यग्रहणमुत्तरार्थम्।

Siddhanta Kaumudi

Up

index: 4.1.46 sutra: नित्यं छन्दसि


बह्वादिभ्यश्छन्दसि विषये नित्यं ङीष् । बह्वीषु हि त्वा (ब॒ह्वीषु॒ हि त्वा) । नित्यग्रहणमुत्तरार्थम् ॥

Padamanjari

Up

index: 4.1.46 sutra: नित्यं छन्दसि


नित्यग्रंहणमुतरार्थमिति । इह त्वारम्भसामर्थ्यादेव नित्यो विधिः सिद्धः, योगारम्भश्चिन्त्ययोजनः ॥