4-1-176 स्त्रियाम् अवन्तिकुन्तिकुरुभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् जनपदशब्दात् तद्राजाः लुक्
index: 4.1.176 sutra: स्त्रियामवन्तिकुन्तिकुरुभ्यश्च
अवन्ति-कुन्ति-कुरुभ्यः तद्राजस्य स्त्रियाम् लुक्
index: 4.1.176 sutra: स्त्रियामवन्तिकुन्तिकुरुभ्यश्च
'अवन्ति', 'कुन्ति' तथा 'कुरु' शब्देभ्यः प्रयुक्तः यः तद्राजसंज्ञकप्रत्ययः, तस्य स्त्रीत्वे विवक्षिते लुक् भवति ।
index: 4.1.176 sutra: स्त्रियामवन्तिकुन्तिकुरुभ्यश्च
अवन्तिकुन्तिकुरुशब्देभ्य उत्पन्नस्य तद्राजस्य स्तिर्यामभिधेयायां लुग् भवति। अवन्तिकुन्तिभ्यां ञ्यङः, कुरोर्ण्यस्य। अवन्ती। क्न्ती। कुरूः। स्त्रियाम् इति किम्? आवन्त्यः। कौन्त्यः। कौरव्यः।
index: 4.1.176 sutra: स्त्रियामवन्तिकुन्तिकुरुभ्यश्च
तद्राजस्य लुक्स्यात् । अवन्ती । कुन्ती । कुरूः ॥
index: 4.1.176 sutra: स्त्रियामवन्तिकुन्तिकुरुभ्यश्च
स्त्रियामवन्तिकुन्तिकुरुभ्यश्च - स्त्रियामवन्ति । अवन्ती कुन्तीति । अवन्तेः कुन्तेश्चापत्यं स्त्री राज्ञी वेति विग्रहः ।वृद्धेत्कोसले ति ञ्यङोऽनेन लुकिइतो मनुष्यजाते॑रिति ङीष् । कुरूरिति । 'कुरुनादिभ्यः' इति ण्यस्य लुक् ।
index: 4.1.176 sutra: स्त्रियामवन्तिकुन्तिकुरुभ्यश्च
अवन्ती, कुन्तीति । लुकि कृते ठितो मनुष्यजातेःऽ इति ङीष । कुरूरिति । ठूणुतःऽ ॥