4-1-173 साल्वावयवप्रत्यग्रथकलकूटाश्मकात् इञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् जनपदशब्दात्
index: 4.1.173 sutra: साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्
तस्य अपत्यम् (इति) क्षत्रियात् जनपदशब्दात् साल्वावयव-प्रत्यग्रथ-कलकूट-आश्मकात् इञ्
index: 4.1.173 sutra: साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्
साल्वदेशस्य जनपदवाचिनः अवयवाः, तथा प्रत्यग्रथ-जनपदः, कलकूट-जनपदः, आश्मक-जनपदः - एतेषां नामानि क्षत्रियस्य अभिधानस्वरूपेण अपि प्रयुज्यन्ते चेत् तेभ्यः 'तस्य अपत्यम्' अस्मिन् अर्थे 'इञ्' प्रत्ययः भवति ।
index: 4.1.173 sutra: साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्
जनपदशब्दात् क्षत्रियातित्येव। सल्वा नाम अक्षत्रिया तन्नामिका, तस्या अपत्यं, द्व्यचः 4.2.121 इति ढक्, साल्वेयः। अणपीष्यते, साल्वः। तस्य निवासः साल्वो जनपदः। तदव्यवा उदुम्बरादयः, तेभ्यः क्षत्रियवृत्तिभ्य इदं प्रत्ययविधानम्। साल्वावयवेभ्यः प्रत्यग्रथकलकूटाश्मकशब्देभ्यश्चापत्ये इञ् प्रत्ययो भवति। अञोऽपवादः। औदुम्बरिः। तैलखलिः। माद्रकारिः। यौगन्धरिः। भौलिङ्गिः। शारदण्डिः। प्रत्यग्रथिः। कालकूटिः। आश्मकिः। तस्य राजनि इत्येव, औदुम्बरी राजा। उदुम्बरास्तिलखला मद्रकारा युगन्धराः। भुलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः।
index: 4.1.173 sutra: साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्
साल्वो जनपदस्तदवयवा उदुम्बरादयस्तेभ्यः प्रत्यग्रथादिभ्यस्त्रिभ्यश्च इञ् । अञोऽपवादः । औदुम्बरिः प्रात्यग्रथिः । कालकूटिः । आश्मकिः । राजन्यप्येवम् ॥
index: 4.1.173 sutra: साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्
साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् - साल्वावयव । उदुम्बरादय इति ।उदुम्बरास्तिलखला मद्रकारा युगन्धराः । भूलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः । इति प्रसिद्धिः ।द्व्यञ्मगधे॑ति भाष्ये तु-बुध अजमीढ-अडक्रन्धा अपि गृहीताः ।
index: 4.1.173 sutra: साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ्
सल्वा क्षत्रियेति पाठः, तन्नामिकेति वचनात्, इदं हि तन्नामिकाणः प्राप्त्यर्थमुक्तम् । न च साल्वाशब्दातस्य प्राप्तिः, वृद्धत्वात, सलेर्वप्रत्ययः । अणपीष्यत इति । साल्वावयवे अपदातौ साल्वादिति निर्देशात्, न च निपातितोऽण् ढकोऽपवादः,'साल्वेयगान्धारिभ्या च' इति निर्देशात् । तेभ्यः क्षत्रियवृत्तिभ्य इति ।'जनपदशब्दात्क्षत्रियात्' इत्यनुवृतेरेतल्लभ्यते । ठुदुम्बरास्तिलखलाःऽ इति श्लोकः प्रदर्शनार्थः । तेन बुस, अजमीढ, आजकन्द -इत्येतेभ्यो।ञपि भवति; तथा च भाष्य उदाहृतम् - बौसिः, आजमीढिः, आजकन्दिरिति । साल्वावयवसंज्ञिता इति । साल्वावयव - इत्येवं शब्दिता इत्यर्थः ॥